Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 154
________________ सिद्धान्तलक्षणतच्चालोकः । ह्निविशेष्यकशानानन्तरमपितदुत्पादा त्किन्तु विषयित्वमात्रेणेवि एवं प्रतियोगितासम्बन्धेनवाहसाध्यकमहानसयिह्न्यभावने त्वहेतुकातिव्याप्तिवारणमपि महानसीयवह्निसाध्य कवह्निमहानसीबा विषयकज्ञानत्वहेतुकातिव्याप्तिश्च वह्नित्वमहानसीयत्वगत द्वित्वम नसीयत्ववह्नित्वगत द्वित्वयोर्भेदे सहजतएववारणीया तदभावएक १४६ स्वादेः पयर्थ्याप्त्यनभ्युपगमेच समवायेननमहानसीयत्वविशिष्टत्वे' शिकालिकेनवहित्वावशिष्टसाध्य के धूमव्याभिचारिणे समवायावच्छ नवह्नित्वनिष्ठाचच्छेदकता निरूपितकालिकावच्छिन्नमहानसीयत्वनिष्ठां वच्छेदकता निरूपित निरूपकतामादायातिव्याप्तेर्व्वारणायच प्रतियो. गिताविशिष्टनिरूपकत्वमेवादरणीयं वैशिष्ट्यश्च स्वनिरूपितावच्छे वकताविशिष्टान्यावच्छेदकत्वानिरूपितत्व स्ववृत्तित्वोभयसम्बन्धेम वृत्तिताच स्वनिरूपितावच्छेदकताविशिष्टान्यावच्छेदकत्वानिरूपित' त्वसम्बन्धेन वैशिष्ट्यचोभयत्र प्रसिद्धचतुष्येषुयावदादेयन्तैश्चबो ध्यम् एवञ्चप्रतियोगितावच्छेदकानिरूपकतावच्छेदकयो स्वानवच्छेद कानवच्छिन्नत्वसम्बन्धेम स्वावच्छेदकसम्बन्धाक विशिष्टाः वि वच्छेदकत्वपक्षेभिन्नतया प्रतियोगितावच्छेदकता वैशिष्ट्य स्यनिरूपकतावच्छेकताया दहा द्विशेषसम्बन्धस्यावच्छेदकत्वपक्षे चिन्नत्वविरहेणत द्वौशष्ट्य विरहाश्नमहानसीयवह्निसाध्यकव्यभिचा रिष्यतिव्याप्तिः 4 अथविशिष्टस्यानवच्छेदकत्वे सम्बन्धविशे षस्यानवच्छेदकत्वे च कागतिरितिचेन्न रक्तदण्डवानितिप्रती तौस्थलभेदेनयथाविलक्षणावच्छेदकताद्वयस्वीकार स्तथामहान• सोयवहिमानितिज्ञानम्बह्निमहानसीयवदितिप्रतीतेर्वारणाय महान सी. यवह्निमदिति प्रतीत्युपपत्तयेच महानसीयविशेषणतापने वह्निविशे पणतापन्नेच वह्नित्वइवाच्छेदकत्वद्वयस्य विलक्षणस्यस्वीकरणीयतया स्ववृत्यच्छेदकतात्वव्याप्यधर्म्मवत्वस्यापिवैशिष्ट्य घटकत्वाङ्गीकारे.: णातिव्याप्तिवारणस्यकर्तुं शक्यत्वादितिमादृशामपरः पन्थाः " Aho Shrutgyanam" 11° भेदकविशिष्टत्वधिकरणेति, हेत्वाधिकरणनिरूपितवृत्तितावच्छ दक कूटस्वप्रतियोगिकपर्व्याप्तीयानुयोगिता निरूपितपरम्परावच्छेक त्वयत्वन प्रतियोगित्वस्यात्र लक्षणघटकत्वम्बोध्यम् । तादात्म्यसम्बन्धेनापीति, अत्रतादात्म्यसम्बन्धन कस्यचिदकिं नप्रागुक्तव्याप्यवृत्तित्वमितियोजना व्याप्यवृत्तित्वस्य साध्यतावच्छेद

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202