Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 155
________________ सिद्धान्तलक्षणतत्वालोकः । सम्वन्धेनाधिकरणत्वघटितत्वा भ्युपगमेनसङ्गमनीया तत्रतादात्म्येमात्मसाध्यस्थले प्रतियोगिवैयधिकरण्याघटितव्याप्तिज्ञानस्यापिप्रमात्मकतया तस्यव्याप्यवृत्तिसाध्यकत्वस्य समुचिततया तन्निर्धाहाथ सम्बन्धित्वनिवेशस्यावश्यकत्वे सङ्गतिब्बध्या तादात्म्य सम्ब न्धेनापि कस्यचिज्जन्यस्य नप्रागुक्तव्याप्यवृत्तित्वमितियोजनातुरमणीयैवेति ॥ १४७ यथाश्रुतमेवसम्यगिति उक्तव्याप्यवृत्तित्वस्य पारिभाषिकस्यै वालस्यतानियामकत्वेन तादात्म्यसम्बन्धसाध्यकस्थलस्यापिलक्ष्यत्त. या वास्तविकव्याप्यवृत्तित्वसं [स्यैवेदानीन्तादात्म्येनकपिसंयोगादिमतः स्वीकरणीयतया भेदकूटनिवेशेप्रेयाजनाभाव इतिभावः ॥ योहेतुस्तदधिकरणेति, अत्रहेत्वधिकरणत्वएव तादृशवृत्तित्वाभावस्यविशेषणत्वे तात्पर्य न्तेन विषयितयाबह्नेर्हेतुत्वेवह्निज्ञानत्वस्यसाध्यत्वेवह्निशानेवह्नौ वह्निज्ञानत्व सामानाधिकरण्यंनतूक्तसामानाधिकर व्याभावविशिष्टबाह्रज्ञानइतिवह्निज्ञानत्व सामानाधिकरण्याभावविशिष्ट वहन्यधिकरणेतादृशवहिज्ञाने साध्याभावस्य सत्वीपनाव्याप्तिः नापिचहित्वावच्छिन्ननिरूपितविषयितयावहे र्हेतुत्वे तेनसम्बन्धेनविशिष्टवहित्वाधिकरणत्वाप्रसिद्धावप्यव्याप्तिः नचसामानाधिकरण्याभावउप लक्षणं कपिसंयोगसाध्यकवृक्षवृत्तित्वविशिष्टसत्वे सद्धेतोगुणावच्छेदे नप्रतियोगिसामानाधिकरण्याभाववत्सत्तानतिरिक्तविशिष्टसत्ताधिक. रणवृक्षवृत्तित्वात्कपिसंयोगाभावस्येत्यव्याप्तेरिति ॥ मूलस्वरसेनेति, यद्यपितादृशमूलस्य संयोगाभावदे तुकव्यभिचारिण्यतिव्याप्तिवारणपरतासंभवति तथापिप्रसिद्धसत्व हेतुकव्य भिचातिव्याप्तिवारणपरतापरित्यागम्यानुचितत्वेनाभावविशेषण त्वलाभइति ॥ ० ॥ ० ॥ अवच्छेकत्वाभावेति, अत्रैवम्मूलेवृक्षेनकपिसंयोगइत्यत्रापिवृक्षवृत्तेः कपिसंयोगनिष्ठाया अवच्छेदकत्वाभावस्यैव विषयत्वसंभवेन प्रतियोगिवैयधिकरण्यस्यैव व्यर्थत्वंस्था दत्रावच्छेकत्वाभावस्य तन कपिसंयोगाभावस्यैवविषयत्वमानुभविकमितिनास्माकश्चिन्त मोहक न्दतीतिचिन्त्यम् । हेत्वधिकरणइति सप्तम्यावच्छेदकत्वार्थकत्वमाहत्याह प्रतियोगिवैयधिकरण्याचच्छेद केति, हेत्वधिकरणइति सप्तम्यानिरूपितस्था "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202