Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतस्वालोकः ।
दिक्कालयोरीश्वरानतिरिक्तत्वादिति, तयोरीश्वरानतिरिक्तत्वेऽ पिसूर्यपरिस्पन्दावच्छिन्ने तत्रेदानीं घटइत्यादिबुद्धि विषयत्वमुदयादिलनिधानाद्यवच्छिन्ने प्राच्यां घटइत्यादिबुद्धिविषयत्वंघटादीनान्तुनोपाधि त्वं तेनोपधेयोपाधेरेकत्व नेदानीं घटष्प्राच्यांद्यटइत्यनयोरेकत्रप्रसङ्गः । घटादीनामुपाधित्वस्यानुभविकत्व उक्तप्रसङ्गवारणायतयोर्भे दोन केनाप्य पलपितुं शक्यइतिमन्तव्यम् I मतमिदन्दीधितिकृतोनात्यादरणीय न्यायविद्भिरुक्तयुक्त्यातत्तदन्तस्करणशरीराद्युपाधिभेदकल्पनयासर्व - दोषपरीहारेणैकचेतनवादरूपौपनिषदमतप्रवेशापत्तेरिति ॥ ० ॥
स्वप्रतियोगित्वं याहशसम्बन्धावच्छिन्नमिति, अत्र स्वप्रतियो. गिताविशिष्टनिरूपकताकाधिकरणत्व वनिरूपितवृत्तित्वन्नास्तीति प्रा. तोतिको भावोलक्षणघटकः वैशिष्ट्यं च स्वावच्छेदकधर्मावच्छि स्वनिरूपितसंसर्गतावच्छेदकधर्मावच्छिन्नसंसर्ग ताकत्वो. भयसम्वन्धेनेति - प्रतियोगितावच्छेदकावच्छिनत्वञ्च - प्रतियोगितत्रम्यू
शत्व
नवारकपर्याप्तिनिवेशफल म्बिशिष्टसत्तावाञ्जातेरित्यत्रप्रन्थे कृतैवोक मितरवारकपर्याप्तिनिवेशफलन्तु वाह्नमान्महानसीयवह्निमद्विषयकज्ञानत्वादित्यत्रातिव्याप्तिवारणम्-नचास्य सद्धेतुत्वमेवेति वाच्यं
तावच्छेदकतापर्याप्त्यधिकरणधम्मपर्याप्तावच्छेदकताकत्व
१४५
शु.
अवहित्वावच्छिन्नस्य शुद्धवाहत्वावच्छिन्नानरूपितविषयित्वस्य संसवर्गतया महानसीयवदिशा ने तस्य सत्वेन तेन सम्बन्धेन साध्यतायांस खेतुत्वेपि प्रकारितासम्बन्धेन साध्यतायांव्यभिचारित्वात् । नचतज्ज्ञानस्यवह्निप्रकारकतयातत्सम्बन्धेन तत्र कुतो नवाह्नसत्वमितिवाच्यं शुद्धवहित्वावच्छिन्नस्य शुद्धवह्नित्वावच्छिन्ननिरूपितप्रकारित्वस्यैव संसर्गत्वा तादृशीचप्रकारिता नतज्ज्ञाने महानसीयत्वस्याधिकस्य
निरूपकतावच्छेदकत्वात् उभयधम्मविच्छिन्ननिरूपितप्रकारित्वश्च नप्रत्येकधमावच्छिन्नस्य संसर्गः । विशिष्टसत्तात्वावच्छिन्ननिरूपितसमावायस्य तत्रतत्र प्रतिपादितसत्तात्वावच्छिन्नासंसर्गत्ववत् । तस्यापिवप्रकारित्वस्यसंसर्गत्वे महानसीयवह्निमदितिज्ञानानन्तरं व. हिमत्वेनजानामीत्यनुव्यवसायापत्तेः महानसीयवह्निमानित्यनुमित्यनन्तरंर्वाह्नमनुमिनोमीत्यनुव्यवसायापत्तेश्च नचतदिष्यते तथासतिवह्नि. त्वमात्रावच्छिन्नविधयताकानुमिती प्रमाणाभावप्रसङ्गात् । वह्निजानामीत्यनुव्यवसायश्चन प्रकारितासम्बन्धेनशानांशेव न्यवगाद्दीव
१९
" Aho Shrutgyanam"

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202