Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतश्वालोकः ।
त्प्रतियोगितामवच्छेदकत्वघटितलक्षणेसंसर्गीभाषीयत्वप्रवेशे प्रयोजन. विरहणवनतथाव्याप्यवृत्तिसाध्यकस्थलीयलक्षणेपि
तत्राण्याप्तेरपि
सम्भवादित्यत्र तात्पर्य्यादिति ॥
सहजत पत्र प्रतियोगिव्यधिकरणत्वादिति, इदानीं प्रतियोगिस म्वन्धित्वप्रवेशे प्रयोजन विरहेण प्रतियोग्यधिकरणत्वाभावस्य हेत्वधिकरणेसत्वसम्भवादिति भावः ।
अव्यावर्त्तकत्वादिति, सावयवत्वस्य तत्प्रयोजकत्वा
विभूनामपिव्यावर्त्तकत्वापतेः ॥
२४४
वन्यथा
नवस्त्ववच्छिन्नपरिमाणवत्वमेव
व्यावर्तकत्वेप्रयोजकमित्यत्र
सिद्धान्तभंग रूपदण्डमाह कालोपाधीति, नचदिगुपाधितायामवकिछनपरिमाणवत्वम् कालोपाधितायाञ्चजन्यत्वंप्रयोजकमिति नदोप इति वाच्यम् परमाणूनांच्यावर्तकत्वस्यानुभावकत्वेद्दिप्रयोजकभे. दकल्पनायुज्यते नचासन्दिग्धन्तद्स्तीत्युभयत्रापिसावयवत्वस्यैव प्रयोजकत्वौचित्यादिति ।
प्राचाम्मत इति, प्राच्याम्घट इति बुद्धिर्भदिङ्मात्रमधिकरण. तयाविषयाकरोति प्रतीच्यां घट इति प्रत्ययापत्ते र्नाप्युपाधिमात्रम् । वृक्षो घट इति प्रत्ययापत्तेः किन्तूपाधिविशेषविशिष्टान्दिश' न्तत्रोपाधेरवच्छेदकत्वमेवनत्वधिकरणत्व मित्येके । विशिष्ट बुद्धे. विशेषेणविशेष्योभयसम्बन्धावगाहित्ववद्विशिष्टानुयोगिक बुद्धेर्विशेपण विशेष्योभयानुयोगिक सम्बन्धावगाहितया दिशीवदिगुपाधावव्यधिकरणत्व नवघटेरूपमित्यादिविशिष्टबुद्धिः कथमितिवाच्यं त स्योलपक्षितानुयोगिकत्वस्यैवस्वीकारादित्यर इति विवादप्रदर्शनायमतइत्युक्तम् ।
पवमवच्छेदकतासम्बन्धेनेति, ममान्तष्करणेकोपो ममचेतसिरा. गइत्यादिप्रामाणिक व्यवहारदर्शनादूद्वेषेच्छाद्यात्मविशेषगुणावच्छेदकत्वस्य मनोनिष्ठस्यवृत्तिनियामकत्वमभ्युपेत्य । यत्तु चेष्टात्वावच्छिन्नंप्र तिकृतेरयच्छेकतासम्बन्धेनकारणत्वमितितदनुरोधेनवृत्तिनियामक
तस्येति तदपिकारणत्वघटक प्रतियोगितायांकारणतावच्छेदकसम्ब धावच्छिन्नत्वस्य प्रवेशपक्षेवृत्यनियामकस्य प्रतियोगितानवच्छेदकतयाकारणत्वासम्भवा दत्रतादात्म्यादीनामपिवृत्तिनियामकत्वप्रसङ्गा मातीचादरोविधेयः ।
" Aho Shrutgyanam"

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202