Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः ।
बगोमत्वविरोध्यभावस्येवसाक्षात्सम्बन्धेन गोमत्वमात्रविरोध्यभावस्यापिगौर्नास्तीतिप्रतीतिसिद्धस्य सत्वम्बाभ्युपेयम् एवमपितादृशा
त्यन्ताभाववंसबुद्धिसाधारणैकप्रतिबन्धकत्वानुरोधेनध्वंसप्रतियोगितायां धर्मावच्छिन्नत्वमावश्यकमितिचेद्धन्ता
नुभविकमपीदम्म संन्यायसिद्धान्तपक्षपातादपोद्यतं तथाहि संयोगेनगौर्नास्तीति बुद्धिः प्रतियोगितयागामुल्लिखन्तीगोप्रतियोगिकत्वांशेबाधमनासादयन्तीनलाघवमात्रेण गोसंयोगं प्रतियोगित्वेनस्वीक क्षमतेऽनुभवापलापकस्यलाघवस्याकिञ्चित्करत्वा त्सन्देह एवलाघवस्यवस्तुव्यवस्थापकत्वा गोप्रतियोगिकत्वेन संयोगानुपस्थितावपि संयोगेन गौंर्नास्तीतिबुवृध्युत्पादाच्च एवञ्च साक्षात्संबन्धेन गोमन्मात्रे गौर्नास्तीति बुद्धिर्नजायतएवेतिकेन तुभ्यमभ्यधायि संयोगादिसम्बन्धावच्छिन्नप्रतियोगिताकाभावातिरिक्तस्यतद्विषयस्यानभ्युपगमा त्संयोगसम्बन्धावाच्छनप्रतियोगिताकाभावावगाहिनसिाप्रत्यक्षबुद्धि
स्समवायेनगोमति
१४१
समवायावच्छिन्नप्रतियोगिताकाभावावगाहिनीचसंयोगादिनागमिति
जायतएव योग्यानुपलब्धिरूप सामग्रीवशान्नजायते इतोविपरीता नचैवंसंयोगादिनागोमत्युपलब्धगवात्यन्ताभावः परत्रस्ववोधसंक्रान्तयेऽत्रगौर्नास्तीति कथन्नाभिलपतीतिगौर्नास्तीतिप्रत्ययवेद्य स्तेननगृहीतइति कल्प्यत इति वाच्यम् समवायेनगौनास्तीत्याद्यभिलापस्य स्पष्टप्रत्यायनेच्छानिबन्धनत्वेनार्थापत्तेस्पक्षीणव्यापारत्वा त्सं
म्बन्धानवच्छिन्नप्रतियोगिताकाभावविषयकत्वेन प्रत्यक्षस्यानुव्यवसी
नुभवस्याविवादत्वेतादृशाभावनिराकरणममर गुरूणामप्यशक्यमित्य
सम्बन्धविशेषमन्तर्भाव्यैवेति, ननु संयोगसमवायादिसंबन्धेनगोमत्ताबुद्धाबुभयसम्बन्धेन गवात्यन्ताभाववत्सा बुद्धेरविरोधित्वेन संयोगत्वाद्यतिरिक्तधम्र्म्मावच्छिन्नसंसर्गत्वानिरूपितत्व
यमानतायास्सन्दिग्धत्वेन नततस्तादृशाभावसिद्धि
लम् W
तद्वारणाय
स्तारशा
स्यैवबिरोधित्वघटक तायावाच्यतया ध्वंसवत्तांबुद्धिसाधारण्यन्दुवीरमितिचेन्न ध्वंसीय प्रतियोगितायामपिसम्बन्धावच्छिन्नत्वस्वीकारात् । यद्वाभेदप्रतियोगित्वस्य सम्बन्धानवच्छिन्नत्वतग्रहस्यप्रतिब
वबाच्यतयानध्वंसबुद्धिसंग्रहइति यदिचतगौर्नास्तीत्यादिबुद्धिरत्य.
"Aho Shrutgyanam"
न्धकत्ववारणायतद्धर्मातिरिक्तधर्म्मानवच्छिन्नसंसर्गतानिरूपितत्वस्यै

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202