Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतच्वालोकः ।
१३९
कस्यावयवत्वे यथामहतोघटस्यमहत्वानुपपत्तिः कपालस्यानेकत्वाभावेनघटस्यानेकद्रव्यत्वाभावा नतथा महदारम्भकारम्भकस्यानवयवत्वे महत्वानुपपत्तिरिति तस्याप्रयोजकत्वा त्कपालिकादीनामपि महदारम्भकत्वादेव सावयवत्वमिति नपरमाण्ववयवप्रसङ्गात्येवन्द्रयणुकस्याभ्युपेतत्वादिति चिन्तावीजम् ॥ ० ॥
इतिमतइति, प्रलयोप्यदृष्टाधिकरणं जन्यस्य नित्य सुख साक्षात्कारस्यसत्वादितिशेषः सुखमात्रस्यपरमपुरुषार्थत्वभ्रममूलक मेवचतन्म. तम्बोध्यं दुःखाभावस्य पुरुषार्थताम्व्यवस्थाप्यविस्तरेणतन्मतखण्डनस्यभट्टवार्तिकएवोपलब्धत्वादिति ।
कार्य्यमात्रम्प्रत्यदृष्टस्येति, अयमाशयः नहिप्रयोजननिमित्ताभ्याम्विनाकस्यचित्काय्यैस्योत्पतिरिति सामान्यतोनियमे प्रयोजनस्य चेतनसम्वद्धस्या नियमवारणाय तत्तच्चेतनादृष्टनियम्यतायाः स्वीकरणीयतया महाप्रलयस्यापि मोक्षविरोध्यात्मविशेषगुणादिभावविरोधितया सप्रयोजनस्य तत्वज्ञानद्वारा मोक्षप्रयोजकाहरेवोत्पादनीयत्वा ददृष्टजन्यत्वम् अतएव महाप्रलयस्य सुखदुःखाद्यजनकतया कथमदृष्टजन्यत्वा श्रचानातोत्पत्तिविनाशवता मंकुरादीना मध्यप्र प्रोजनत्वे प्यदृष्टजन्यत्ववदितिवाच्य म्परमकारुणिकानां योगिना उत्पन्नयोगजधर्माणा मेवान्ततः सांसारिकजन्तुसुखजननयोग्यतथावेधानाम्विनाशेदुःखस्य दुःखजननयोग्यतथाविधानाम्बिनाशे सुतस्य सम्भवात् तत्तदङ्कुरक्लेदादिना क्रिस्याद्युत्पादकतयावा संसारे कथञ्चित्सर्वेषामेव प्रयोजनवत्वादित्यपिनिरस्त म्भविष्यन्महाप्रलसाक्षात्कारेण योगिनामेव वा सुखाद्युत्पत्तिसम्भवेन कथञ्चित्प्रयोतनत्वाच्चेति । केचित्तु लाघवेन कार्य्यत्वावच्छिन्नंप्रत्यदृष्टस्यकारणत्वे व्यभिचारवारणायैव प्रलयेप्यदृष्टोत्तरत्वस्य कल्प्यत्वादिति वदन्ति ।
तदानीमसम्भवादिति, नित्यत्वप्रसङ्गादितिशेषः अविदितेप्रमागाभावादिति कचित्पाठः तस्याऽयम्भावः प्रलय प्रयोजकारष्ट्रादिवेनाश्य न्तदानीं दुःखमास्ता मितियदिब्रूया तदपिनसम्भवत्यविदेते ऽसाक्षात्कृते मानाभावादिति इदमुपलक्षणं शरीराद्यनवच्छि प्रेतस्योत्पत्तेरप्यसम्भवोवोध्यः ।
बाधनिश्चयादीति, गोमन्त्ताबुद्धौ गौर्नास्तीतिबुद्धे र्नगोप्रतियोगेकाभावावगाहित्वेनविरोधित्व न्तस्यतद्गवात्यन्ताभावधीसाधार
"Aho Shrutgyanam"

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202