Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः ।
१३३
दनप्रन्थासङ्गतिरपिनेतिचे दस्त्वेनग्रन्थस्थातिरमणीयत्व तथापिजगदीशग्रन्थस्यायुक्तताचनप्राप्ता भवतिचसैवपरिहरणीयेति परिहतेदानींतदाशङ्कनेत्यादिनाअतएवेत्यादिनानुपदोक्तासङ्गतिश्चपरिहरि.. प्यतइत्यलम् ॥ ० ॥
विरोधाभावादिति, ध्वंतस्य विशेषणतयाप्रतियोगिसमवायिनि यतत्वा त्कालस्यातथात्वादिति भावः।।
भूतलादिदेशस्येवेति, भूतलेघटोनष्ट इत्यादि प्रतीतेः कालिका विशेषणत्वावगाहित्वस्य जलेघटोनष्टइत्यादिप्रतीत्यापत्तेर्वक्तुमशक्यत्वा विशेषणत्वस्यदैशिकस्य तद्विषयतायावाच्यतया प्रतियो. ग्यसमवायिनिभूतलयथाध्वंसस्यदैशिषविशेषणत्वं संसर्गस्तथेत्यर्थः।।
कालस्यापीति, नचेदानीघटइत्यत्रे वेदानीघटोनष्ट इत्यत्रापिकालिकविशेषणवास्तुसंसर्गो दैशिकसम्बन्धस्वीकारेमानाभाव इति वाच्य माश्रयनाशाधीनद्रव्यगुणादिनाशस्यप्रत्यक्षतोपपत्तये कालेदै. शिकविशेषणत्वस्यावश्यंस्वीकरणीयत्वा दिन्द्रियसम्बद्धकालविशेष णतामात्रस्य तत्र सत्रिकर्षत्वसम्भवान्नहितत्रकालिकविशेषणत्वस्य सन्निकर्षत्वसम्भव स्तथासतिकालपरिमाणाद्यभावस्यापि कालेप्रत्यक्षापत्तेः अथकालानुयोगिकविशेषणताकालिकीत्युच्यते केयन्तदतिरिक्ता कालानुयोगिक्यापिदैशिकावशेषणतत्युच्यतहातचेदु: च्यते विशषणताहित्रयी इदानींघटइति प्रतीतौभासमानोपाध्यव. च्छिनकालानुयोगिकीकालिकी प्राच्यांघट इत्यादिप्रतीतौभासमानोपाधिविशेषावच्छिन्नादिगनुयोगिकीदिक्कृता स्वासाधारणधर्माव. च्छिन्नानुयोगिकीदैशिकी कालिकदैशिकविशेषणतयोश्चकालानुयो. गिकयोरपिभेदःप्रतीयतएव यदिदानींसमवायसम्बन्धावच्छिन्नकालपरिमाणाभाबइतिजायते कालेताहशाभाव इति तुनजायत इति
शब्दानित्यतायामिति, नचप्रतियोगियोग्यत्वस्यतन्त्रत्व वायुस्पशध्वंसोपि प्रत्यक्षः स्यादितिवाच्य माश्रयनाशजन्यस्यतस्यग्राहके. न्द्रियसनिक(भावादिति शब्दानित्यताचिन्तामणेरालोके ग्राहकेत्युप. लक्षण झालेगृह्यतएवेतीष्टापत्तिरपिद्रष्टव्या नचसमयेऽपि किञ्चिद्दे शावच्छेदेनग्राह्यः अत्रेवासमवायिनोपितहेशत्वसम्भवादितिग्रन्थन प. क्षधरमित्रैरुक्त इतिद्रष्टव्यम् ।।
तथापिप्रतियोगिवैयाधिकरण्याघटितस्येति, इवञ्चनप्रतियोगि
"Aho Shrutgyanam"

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202