Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतश्वालोकः ।
घटितकल्पाभिप्रायकत्वे प्रतियोग्यसमानाधिकरणत्वादित्येवश्रूयादिति । केचित्तु स्वप्रतियोग्यधिकरणावृत्तित्वरूपप्रतियोग्य सामानाधिकरण्यघटिते घटाद्यभावस्यतादृशावृत्तित्वसम्पत्यर्थम् वृत्तित्वस्यसम्बन्धविशेषेणवाच्यतया गवात्यन्ताभावस्यनासंमहइति ततकल्पोपेक्षाभवत्युचितेतिप्रलपन्ति तत्र संयोगसाध्यका तिव्याप्त्यातदर्थस्यपरित्यक्तत्वेनतद्विषयत्वमुक्तग्रन्थस्याङ्गीकृत्य समाधानस्यानुचि
१३५
तत्वात् । अन्येतु प्रतियोगितावच्छेदकसम्बन्धेनप्रतियोग्यनधिकरणत्वकल्पेनातिव्याप्तिः अत्यन्ताभावनिरूपितध्वंसनिष्ठप्रतियोगिता
यांस्वरूपसम्बन्धावच्छिन्नत्वस्यैवानुमितिग्रन्थेप्रतिपादिततया ध्वंस
निष्ठप्रतियोगितायाम् साध्यतावच्छेदकसम्बन्धावच्छिनत्वाविरहादितिवदन्ति तदद्भ्यसत् प्रतियोगिवैयधिकरण्यघटितेकस्मिश्चिदपिक
ल्पेऽतिव्याप्तिसम्भवेप्रतियोगिवैयधिकरण्यघटितकल्पातिव्याप्युपेक्षाकथंकृतेत्येवंपूर्वपक्षस्या समाहितत्वात्
किमुसाध्यतावच्छेद
कसम्बन्धेनप्रतियाग्यनधिकरणत्वघटिते सिद्धान्त कल्पे / वाघटितस्यैवप्रतियोगिवैयधिकरण्यघटितस्य सव्र्वथासिद्धान्ततया तत्रनातिव्याप्तिसम्भव इति तदुपेक्षायुज्यत इति तदपिनमनोरमं यद्यपीत्यादिग्रन्थालोचनेकृतेऽभावघटित कल्पस्यैवेदानीमङ्गीकारविषयत्वप्रतिभासात् । वस्तुतस्त्वभावघटितकल्पस्य स्वनिरूपितयाहशप्रतियेोगितावच्छेदकावच्छिन्नानधिकरणत्वधिकरणवृत्यभावीयताहशप्रतियोगितानवच्छेदकत्व घटितस्यैव निष्कृष्टतयातत्रनातिव्याप्तिः
यस्वभा
गवात्यन्ताभावस्य लक्षणघटकत्वादित्यत्रैवयद्यपीत्यादेस्तात्पर्धाअकोपिदोष इति ।
सृष्टिकालवृत्तित्वविशिष्टगोत्वात्यन्ताभावेऽति, नचतत्प्रतियोगिमेतन्मतेसद्धेता
तायानिरवच्छिन्नावच्छेदकताकत्वविरहइतिवाच्य
"Aho Shrutgyanam"
वपि तादृशाभावस्यैवलक्षणघटकतया तत्प्रतियोगितायान्तत्संपत्य
थे
साध्यतावच्छेदकनिष्ठसावच्छिन्नावच्छेदकत्वानिरूपितत्वार्थक स्वस्य तस्य वाच्यत्वादिति ॥ ० ॥
गोत्वावच्छिन्नत्वस्वीकारेपीति, यद्यपिध्वंसस्य तद्व्यक्तिप्रतियोगिकत्वस्यैवानुभविकतया प्रतियोगितातिप्रसक्तस्यगोत्वस्य न प्रतियोगितावच्छेदकत्वसम्भवः नच गौर्नास्तीतिप्रतीतिरिव गौर्नष्ट इत्यविप्रतीतिश्यत इति तत्र सामान्यावाच्छन्नप्रतियोगिताकात्यन्ताभाव

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202