Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतरवालोकः।
प्रतियोगित्वमादायदोषासम्भवना त्यन्ताभावत्वमिरूपितत्वस्यय
ऱ्यांपत्तेः अभावरूपस्वेच वहिषाधिकरणत्वविशिष्टसाध्य केपिदो षतादवस्थ्यात् अव्याप्यवृत्याधिकरणतायाअव्याप्यवृत्तिम्व तादृशा. धिकरणस्वाभावस्यधिवाक्षसुमशक्यस्वा द्भेदस्यवह्नित्वप्रतियोगिक समवायनवामित्वविशिष्टसाध्यकस्थलेऽप्रसिद्धत्वात् अवच्छेदकता यांसाध्यतावच्छेदकनिष्ठत्वस्यनिरूपकत्वेसाध्यतावच्छेदकसम्बन्धा. वच्छिनत्वस्यविशेषणत्वे घटभिकपालत्वादित्यादावपिघटभेदमादायलक्षणसम्भवाति ॥ ०॥
अभावसाध्यकाव्याप्तितादवस्थ्यमिति, यद्यपिपूर्वक्षणविशिष्टय. दाभावाभावसाध्यकधूमे घटाभावस्यप्रतियोगिव्यधिकरणस्यसाध्याभावात्मकत्वेनसाध्यतावच्छेदकेतत्प्रतियोगितावच्छेदकत्वनिवन्धना. प्यव्याप्तिःप्रदर्शयितुमुचिता तथापिप्रतियोगिव्यधिकरणाभावप्रसिदाववोक्तरीत्याऽव्याप्तिस्सम्भवति तत्प्रसिद्धिश्चनकथञ्चिदप्येतत्कः ल्पातितपेक्षाकृता।
नचदैशिकेत्यादि, अथदैशिकविशेषणतयागोध्वंसविरोधिनोसमवायसंयोगसम्बन्धावच्छिन्नप्रतियोगिताकाभवयो साध्यतावच्छदकसम्बन्धावच्छिन्न प्रतियोगिताकत्वविरहा त्ताशप्रतियोगिताकस्थकालिकसम्बन्धावच्छिन्नगवास्यन्ताभावस्यलक्षणघटकस्यप्राचांमः तेकालिकसम्बन्धावच्छिन्नध्वंसाद्यभावात्मकत्वेन स्वप्रतियोगितावच्छदककालिकेनस्वप्रातयोगितावच्छेदकावच्छिन्नध्वंसविरोधिस्वसम्भषा साध्यतावच्छेदकसम्बन्धेनप्रतियोगिवैयधिकरण्यघटितकल्पसमवा यसम्बन्धावच्छिन्नगवाभावस्यप्रतियोगिवैयधिकरण्यस्यैवासत्वेमत. स्यकालावृत्तित्वसम्पत्तयेस्वरूपेणगोध्वंससत्वोपपादानस्यव्यर्थत्वाचे. दमसङ्गतमितिचे न्मैवं सामान्यतोहिस्वसत्तायानस्वप्रतियोगिता. वच्छेदकसम्बन्धेनस्वप्रतियोगितावच्छेदकावच्छिन्नविरोधित्व तथा सतिगगनाभावस्यकेवलान्वयित्वानुपपत्तेः कालिकसम्बन्धावच्छिखा. स्वाभावस्थापिस्वप्रतियोगितावच्छेदकावच्छिन्नरवादिति सम. दभावत्वेनस्वसत्तायां तत्सदभावत्वनिरूपितप्रतियोगितावच्छेदकसम्बन्धेनतनिरूपितप्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्वस्यैबविरोधित्वम्वाच्य तथाचगवास्यम्ताभावत्वेनसत्तायांकालिके नगोवंसवत्वस्यनविरोधित्वमुक्तविरोधितावच्छेदकरूपामानान्तत्वात
"Aho Shrutgyanam"

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202