Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणसम्यालोकः ।
निरूपितवृत्तितावच्छेदकतारशाभावत्वनिरूपितायाः प्रतियोगिता
या अवच्छेदकीभूतधम्मविच्छिन्नाधिकरणत्वस्यैवहेत्वधिकरणसत्वे'
नाम्बासितादवस्थ्यात् नचापरक्षणावच्छिन्नमात्रवृत्तेरुक्ताभावस्य टाभावनिष्ठस्यकथं घटाभावात्मकतेतिवाच्यं घटभेदस्य स्वरूप पटत्वावच्छिन्नप्रतियोगित्वान्यतरसम्बन्धेन साध्यतायसद्धेतीपटाभावत्वेऽ
व्याप्तेः पदाभावान्याभावस्यैवप्रतियोगिव्यधिकरणतयातस्यचपूर्वक्ष णावच्छिन्नपटाभावत्वाभावेनस्वनिष्ठेनाभिश्नतयातादशाभावत्वस्थहेत्वधिकरणनिरूपितवृत्तितावच्छेदकस्वेनतन्निरूपित प्रतियोगित्वमा. बायाव्याप्तेरुद्वारासम्भवादिति ॥
अग्रेविवक्षणीयस्येति, ननुवह्निमान्धूमादित्यचाप्यव्याप्तिस्सम्भ घटाभावस्य स्वनिष्ठेन वह्नितदभावाऽननुयोगिक स्वरूपेणपटाभाववद्भिन्नभेदेनघटाभावत्ववद्भिन्नभेदेनचैकतयातत्प्रतियोगिताव
बत्येव
च्छेदकावच्छिन्नस्यवह्नेस्संयोगेनाधिकरणत्वस्य पर्वते सत्वादितिचेना
1
भावमात्र प्रतियोगिकाभावस्याधिकरणत्वरूपत्त्राभ्युपगमात् शेषरूपेण स संर्गत्वाभ्युपगमाच्च । यद्वाविषयितयारूपत्ववदभावमादायाव्याप्तिवारणाय साध्यतावच्छेदकता घटक सम्बन्धावच्छिन तियोगितावच्छेद कनिष्ठावच्छेदकताकनिरूपकताकाधिकरणतावदम्य.
वि
स्वस्यैववाच्यतयामोक्तदोषसम्भवः नचवह्नित्वप्रतियोगिकसमवायस्यसाध्यतावच्छेदकताघटक सम्बन्धत्वेऽव्याप्तिवारणाय पारिभाषि कस्यैव साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वस्यवाच्यत्वा दुक्तदोषतादवस्थ्य मितिवाच्यं नावच्छेदकताकनिरूपकताकाधिकरणत्वीय स्वरूपसम्बन्धावच्छिन्न.
साध्यतावच्छेदकताघटकसम्बन्धाव
प्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्वाभावस्यैवविवक्षितत्वात्पा
रिभाषिकतद्विवक्षायाम्प्रयोजनाभावा
नचैवमपिवहित्वाधिकरणस्वविशिष्टस्यसाध्यतायान्तथाप्यव्याप्तिरिति वाच्यं प्रतियोगितायांसाध्यतावच्छेदकसम्बन्धावन्नित्वे स्वप्रतियागितावच्छेदकसम्ब
श्वेनप्रतियोगिवैयधिकरण्यस्यसाध्यावच्छेदकसम्बन्धेनप्रतियोगिवैय
धिकरण्यपर्यवसायितया ग्रेविवक्षणीयेत्यादेरत्रैव तात्पर्येण संयोगेन - साध्यतास्थलेप्रतियोगितायां भेदवनिरूपितायसाध्यतावच्छेदकस
म्बन्धावच्छिन्नत्वविरहेणदोषासम्भवादित्यन्येप्रलपन्ति लग्नसाधु साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वस्यभावरूपत्वे भेदत्वनिरूपित.
"Aho Shrutgyanam"

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202