Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 137
________________ सिद्धान्तलक्षणतन्त्रालोकः । १२९ टाद्यभावभेदव्यवहारप्रयोजकत्वाभ्युपगमात् अभावप्रतियोगि काभावाधिकरणकाभावस्याधिकरणात्मकत्वेऽपि नाभावात्यन्ताभावोऽधि करणात्मा अनवस्थितेरभावात् तथाहिसमानाधिकरणसम्बन्धावच्छि अप्रतियोगिताकाभावस्य स्वरूपेणाभावः प्रथमाभावः प्रथमाभावप्रतियोग्यात्मा तदभावश्च प्रथमाभावः व्यधिकरणसम्बन्धावच्छिन्न प्रतियो गिताकाभावस्य स्वरूपेणाभावो ऽसिद्धपवा भावस्यव्यधिकरणसम्ब न्धावच्छिन्नप्रतियोगिता कसर्वोप्यभायोगगनाभावएव नित्याभावस्यकालिकेन सर्वोभावः कालिकेनघटत्वाद्यभावात्मक एव स्वरूपेण तदभावश्चतत्प्रतियोगिरूप एवम्विशेषरूपेण संसर्गताचनस्वीक्रियतइत्यधिकरणात्मकताचाभावभेदमात्रस्यैवेदानीग्रन्थकर्तुरभिमता वाभावाभावस्यप्रतियोनिरूपतामेवावलम्ब्य वच्छिन्नपदाभावात्मकतयात्यन्ताभावत्वनिरूपित पदाभावनिष्ठप्रतियो त्यादिनात्रास्वरसम्वक्ष्यति । अतए सम्प्रदायइत्यस्वरसा पवश्वघटाभावस्यकालिकसम्बन्धाव गितावच्छेदकावच्छिन्नसमानाधिकरणत्वादव्याप्तितादवस्थ्यमितिनिरस्तम् तादृशाभावस्य घटाभावानात्मकत्वा त्सम्प्रदायइत्यस्वरस इत्यादिनावक्ष्यमाणदोषतुल्यत्वेनेष्टत्वाश्चेति || परेतुकालिकसम्ब न्धावच्छिन्नपटाभावाभावस्वनिरूपितप्रतियोगितावारणाय स्वप्रति योगिमत्वग्रहविरोधिताघटकसम्बन्धावच्छिन्नहेत्वधिकरणनिरूपितवृतितावच्छेदकत्वमत्यन्ताभावत्वरूपानुयोगिताँविशेषणन्देय न्तथाचोक्कात्यन्ताभावत्वस्यतादृशावच्छेदकस्यविरहान्नदोषः यत्त्वत्यन्ताभावत्वनिरूपित प्रतियोगितायां साध्यवच्छेदक सम्बन्धावच्छिन्नत्वाविशेषण नचैवमेवभेदत्वनिरूपितप्रतियोगितावारणेनात्यन्ताभावत्वनिरू "Aho Shrutgyanam" पितत्वम्व्यर्थमितिवाच्यं स्वरूपकालिकोभयसम्बन्धावच्छिन्नप्रतियोगिताकाभावमादायदोषवारणाय साध्यतावच्छेदकसम्बन्धातिरिक्तसम्बन्धानवच्छिन्नत्वरूपस्यैव तस्यवाच्यतया भेदत्वनिरूपित प्रतियोगितायसम्बन्धानवच्छिन्नत्वपक्षेतत्सार्थक्यसम्भवादिति तन्तुच्छं कालिकेनघटसाध्यकतत्क्रियात्वे संद्धतावव्याप्त्यापत्तेः तत्रात्यन्ताभावत्वनिरूपित प्रतियोगितायाः कालिकसम्बन्धावच्छिन्नाया भावनिष्ठाया स्साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वादितिवदन्ति तन घदभिन्नंनित्यत्वादित्यत्रा व्याप्तितादवस्थ्या देवंघटाभावस्य पूर्वक्षण. विशिष्टपटाभावाभावस्यचकतया घ‌टाभावनिरूपिताया हेत्वधिकर गगना १७

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202