Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
१२६
सिद्धान्तलक्षणतत्वालोकः ।
अहेवधिकरणवृत्तित्वं सम्बन्धसामान्येनै वाभिमतम् । कथमन्यथा सत्तावान् जातरित्यत्र प्रतियोगिवैयधिकरण्योपादानमुक्त मेवा हेत्वधिकरणसम्बन्धित्वप्रवेश व्याप्यवृत्तिसाध्यकऽसम्भवापत्त्या र सिस्वस्यैवप्रवेशमीयतया विषयितयागगनवद्भेदसाध्यकव्यभिचारि णि गगनस्वरूपसाध्याभावस्यहेत्वधिकरणवृत्तित्वविरहेणाभावाना रमादायातिव्याप्ति मंचसाध्यतावच्छेदकतदन्यकिञ्चिदन्यतरषिशि धाभावमादायदोषवारणसम्भवातिवाच्यम् उक्तभेदस्यस्वरूपताडशा भेदत्वावच्छिनाप्रतियोगिकस्ववृत्तिवाच्यत्वान्यतरसम्बन्धेनसाध्यता सांव्यभिचारिणितत्सम्भवादितिचेन्न हेत्वधिकरणनिरूपितसम्म धित्वे साध्याधिकरणनिरूपितत्ववृत्यानियामकसम्बन्धावच्छिन्नत्वो भयाभाववत्वस्यविशेषणीयत्वा दुक्तव्यभिचारिणित्वधिकरणानक पितसाध्याभावनिष्ठसम्बन्धितायां साध्यवाग्निरूपिवत्वविरहेणोभया भावसत्वानातिव्याप्तिः सद्धेतौचहेत्वधिकरणनिरूपितवृत्यनियामक सम्बन्धावच्छिन्नसम्बन्धितायामुभयस्यैवसत्वेमनाव्याप्तिरिति ।
तस्यसम्बन्धविशेषानियन्त्रितत्वादिति, तस्य, सर्वथाव्याप्या सित्वस्यत्यर्थः इदश्च तल्लाभार्थतायांहेतुः तथाचस्वाधिकरणेयस्या भावः कथञ्चिदपिनवर्ततेसएवयतः सर्वथाव्याप्यवृत्तित्वनव्यवडि यते ऽतस्सर्वथेतिपदसमभिव्यातव्याप्यवृत्तिपदादनुपदोक्तताशा प्रतियोगित्वमेवव्याप्यवृत्तित्वम्बोध्यतइतिभावः । यद्वोक्तपञ्चम्यन्ता स्यतेनेत्यत्रान्वयः तथाचयतउक्तव्याप्यवृत्तित्वस्यत्तित्वाशेनसम्का न्धविशेषावच्छिन्नत्वमतोव्यभिचारित्वादीनांवृत्यनियामकत्वेनैवनात्मा त्वादेाप्यवृत्तित्वहानि रन्यथातत्सम्बन्धानांवृत्तिनियामकत्वेऽप्य स्मत्वादीनांव्याच्यवृत्तित्वंस्यादेवेतिभावः । अथवानवृचिनियामक नवृत्तिनियामकोभ्युपयः अत्रैवोक्तपञ्चम्यन्तस्यान्वयः नचोक्तसम्बर न्धस्यवृत्तिनियामकत्वपवतत्प्रतिषेधोयुज्यतहतिवाच्य मिहहेतावु: पाधिरित्यादिनाव्यवहारेणव्यभिचारित्वस्यवृत्तिनियामकत्वस्याभ्युपे तत्वा चोक्तव्यवहारस्यकागतिरितिवाच्यं षष्ठयथेऽपिसप्तमीप्रयो गस्यशानेस्वीकरणीयस्वा दृश्यतेचैवमन्यत्रापि भ्रमतिगगनेरात्रीय भावखण्डकलश्शशीस्यादौ अतएवनवृत्तिनियामकइत्यस्यानुवादके पृस्वनियामकघटितस्यैवव्याभिचारित्वस्यवृत्तिनियामकत्वप्राप्त्या . स्वस्थामावादनांव्याप्यवृतित्वमनुभवसिरमवलुप्यतेत्यपिनिरस्तम्भि
"Aho Shrutgyanam"

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202