Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 132
________________ १२४ सिद्धान्तलक्षणतच्चालोकः। पर्याप्तिकावच्छेदकताकरव न्तनविषयितासम्बन्धेनवह्निधूमोभयसार ध्यकव्यभिचारिणि साध्याभावप्रतियोगिताविशिष्टप्रकारताकग्रहत्व व्यापकप्रतिबध्यत्वाप्रसिद्धावपिनातिव्याप्त्यापत्तिः नचप्रतियोगित ताविशिष्ट प्रकारत्वावच्छिन्नत्वमेवविवक्षणीयमिति वाच्यम् । कालि' कसम्बन्धावच्छिन्नप्रतियोगिताकप्रमेयाभावसाध्यकात्मत्वहेतुके प्रत मेयाभावज्ञानाधिकरणत्वोभयाभावत्वावच्छिन्नस्वरूपसम्बन्धावच्छिर अप्रकारत्वावच्छिन्नप्रतिवन्धकतानिरूपितां साध्याभावप्रतियोगिता वच्छेदकधर्मावच्छिन्नप्रकारत्वावच्छिन्नामुभयवसाझानसाधारणप्रति बध्यतामादायाव्याप्त्यापत्तेःस्वावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशात् कालिकेनप्रमेयाद्यभाववत्ताबुद्धिप्रतिबन्धकताघटकस्वरूपसम्बन्धमा दायप्रमेयाभावसाध्यकस्थलेनाब्याप्त्यापत्तिः अथघटभिन्नंकपालत्वा दित्यत्र घटभेदाभावस्यघटत्वघटोभयात्मकत्व उक्तविरोधिताघटकसं मवायेनघटात्मकसाध्याभावधिकरणेकपालेहतोवृत्तित्वेनाव्याप्तिरिति चेत् घटभेदाभावस्यघटत्वमात्ररूपत्वाभ्युपगमा दाधाराधेयभावानुरो धात् उभयरूपत्वेऽपि समवायेनघटत्वावगहिनएव तादात्म्येनचघटाव गाहिनएव घटभेदाभावविषयकज्ञानस्य बिरोधितया विरोधितावच्छे दकप्रकारतावैशिष्ट्यस्य वृत्तितायाम्बिवक्षितत्वाद्वादोषस्यनसम्भव वैशिष्टयञ्च स्वसमानाधिकरण्य स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभ यसम्बन्धेनेति ननुकालिकसम्बन्धावच्छिनप्रतियोगिताकघटाभाव साध्यकपटाभावत्वेसद्धेतौ घटाभावाभावोघटाभाववानितिवुद्धिम्प्रति घटाभावाभावकालिकेनघटाभावाभाव इति बुद्धेः प्रतिबन्धकतयां तदवच्छेदकप्रकारतावच्छेदककालिकसम्बन्धावच्छिन्नाधेयतासम्बन्धेनसाध्याभावस्यहेत्वधिकरणवृत्तितयाऽव्याप्तिरिति चेन्न तादृशी प्रतिबध्यताविशिष्टप्रकारताविशिष्टवृत्तित्वस्य विवक्षणीयत्वात् प्रति वध्यतावैशिष्टयश्च स्वावच्छेदकविशेष्यतावच्छेदकासमानाधिकर ण्य स्वनिरूपितप्रतिबन्धकतावच्छदकत्वोभयसम्बन्धेन प्रकारता शिष्टयञ्च प्रागुक्तसम्बन्धेन नचकालिकेनाभाववान् वन्ह्यभाववान् का. लिकेनाभाववान् हद इत्यस्यापिप्रतिबन्धकतया तदवच्छेदकप्रकारतामादायवन्हिमान् धूमादित्यादावव्याप्तिरिति वाच्यम् शानवैशि ष्टयानच्छिन्नत्वेनप्रतिबन्धकत्वस्य विशेषणीयत्वात् नचैवमपित हथभावस्य कालिकेनयव्याप्यनलिकेनतद्वत्ताबुद्धरपिप्रतिबन्धक "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202