Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः ।
११३
मावकाशः भट्टाचार्यणचेदमेकावच्छिन्नत्वं कपिसंयोगांभाषरूपसा. ध्यव्यापकत्वसम्पत्तयउक्तम् नचाविशिष्टाभावमुपेक्ष्यकथमुभयाभाष उक्त इतिवाच्य मनिर्वाहा त्तथाहिजातिस्वरूपत्वादीनाम. पियत्पदार्थतयातदवच्छिन्नाभावरूपसाध्यव्यापकत्वस्योभयाभावविशिष्टताहविशेषाभावे ऽसम्भवः स्वसमानाधिकरणावच्छिन्न ताहशाभावाधिकरणत्वस्यतदवच्छेदकत्वस्यचाप्रसिद्ध र्जातिवि शेषाभावाधिकरणत्वमात्रस्यैध व्याप्यवृत्तित्वा तथाचे कावच्छिन्नत्वाप्रसिद्ध्यातद्धाटतोभयाभावाप्रीसः । तदुपपत्तयेचै. कावाच्छन्नत्यघटकाधिकरणत्वावशेषणावच्छिन्त्रत्वस्याव्याप्यवृत्यमावत्वावच्छिन्ननिरूपितत्वानवच्छिन्नत्वोभयाभावरूपस्यावच्छेदकस्वस्यचतद्धटकस्य स्वनिरूपितावच्छेदकत्वाभाववत्वसम्बन्धावच्छिन्नस्वाभाववत्वरूपस्यवाच्यतया विशिष्टाभावप्रवेशे जातिस्वरूपत्वादीनांयत्पदेनोपादानविशिष्टाप्रसिद्धया साध्योपाध्योः सा. मान्यव्याप्स्यनिर्वाहः यत्पदेनजातित्वस्योपादाने देशमात्रस्यैवप्रागुक्तताशावच्छेदकत्यवत्तया तदनाच्छन्नत्वावच्छिन्नत्वयोर्विरुद्धत्वादिति । यद्वायदीययावद्विशेषाभावत्वावाच्छन्ननिरूपितमेकमधिकर णत्वमेकावच्छिन्नत्वीवशेषितलघुभूतमुपाधिः एकावच्छिन्नत्वचाव. च्छिन्नत्येकानवच्छिन्नत्वोभयाभाववत्वमेव तद्घटकमेकावच्छिन्नस्वञ्चैकमात्रवृत्तिधर्मावच्छिम्नावच्छेदकताकत्व मेघञ्चाव्याप्यवृत्यभा. वसाधारणकूटत्वनव्याप्यवृत्यधिकरणत्वमप्यव्याप्यवृत्यवेति संयोगी श्यावद्विशेषाभावाधिकरणत्वेऽच्छिन्नत्वस्यानेकावच्छिन्नाभावकूटाम्यकरत्वस्यवृक्षावयवत्वेनैव देशावच्छिन्नतयैकानवच्छिन्नत्वस्यचसविनतस्यसाधनाब्यापकत्वं कपिसंयोगीययावद्विशेषाभावाधिकरणस्वस्यतन्मूलावच्छेद्यतयोभयाभावत्वनसाध्यव्यापकत्वमपिसम्भवति भत्रविशिष्टाभावनिवेशेनक्षतिः समानाधिकरणोभयत्वस्यैकविशिष्टा. परवरूपत्वात् । भट्टाचार्याणामुभयाभावोक्तिश्चात्रकल्पेस्वातन्न्येसमाहयते किन्तुप्रागुक्तोभयाभावघटकमेकावच्छिन्नत्वमेकप्रकारेणनिरूच्याधचेत्यदिनाप्रकारान्तरेण तस्यैवनिर्वचनेउभयाभावात्मकत्व हितिग्रन्थलाघवानुरोधेनापितथोक्तिसम्भवनवापूर्वपक्षानवकाशा. दितिचे दुपाधिसाध्ययोस्सामान्यव्याप्त्यानीहस्याकिञ्चित्करतया रबच्छिन्नत्वरुपकावच्छिमत्वनिवेशएव लाघवमित्याशयेनाह एका.
१५
"Aho Shrutgyanam"

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202