Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
१२०
सिद्धान्तलक्षणतत्वालोकः ।
वस्य कार्य्याभावइवोक्तस्यासाधारणप्रयोजकस्य प्रयोज्यस्यापिनि यामकतयो दीव्यव्याप्तंरपिसप्रयोजकत्वमेवस्यादितितात्पर्यार्थः ॥
योयदीयेत्यादि, अन्त्ररूपसमवायवतिवायौ रूपासत्वेनव्यभिचारा समवायस्यनानात्वमभ्युपेत्यवद रादेरित्यन्त्रादिपदाद्वायोरप्यापत्तिविशेः यतांवास्वीकृत्य यन्निरूपितत्वविशिष्टस्य सम्बन्धस्यानुयोगितया व्याप्यत्वम्बोरी कृत्यवारणीयः रूपसमवायीवायुरित्यप्रत्यया श्नरूपनिरूपितत्वविशिष्टसमवायानुयोगित्वंवायौ कुण्डसंयोगी
वदरइतिप्रत्ययाद्धितत्र कुण्डनिरूपितत्वावेशिष्टसंयोगानुयोगित्वंचस्वीक्रियतएव नवसम्बन्धादिपदोत्तरमत्वर्थीयस्य प्रतियोगित्वः मर्थः सम्भवति । घटसमवायिरूपमित्यप्रत्ययात् । अथसम्बन्धिस तायाः सम्बन्धसत्ताप्रयोज्यत्वानभ्युपगमे हदादौनवह्निः पर्वतत्वस्ती' सम्बन्धसत्ताधीनत्वपक्षेऽपि.
त्येतनियमानस्यादितिचे त्सत्यम् सम्बन्धम्यासम्बद्धस्य नियामकत्वउक्तदोषताद्वस्थ्यात् सम्बद्धस्य तथात्वेचानवस्थापातात्सम्बन्धस्य क्वचित्स्वरूपतोनियामकत्वाभ्युपगमएवकार्य्यइति सम्बन्धिसत्तायाएव स्वरूपप्रये! ज्यत्ववाच्यं रूपान न्तरेण प्रयोज्य प्रयोजकभावयेोरेकत्राविरोधात् संयोगसमबायादीनांसं वन्धत्वन्तुविशिष्टः नुभववला तूलाघवाश्वाश्रीयतइत्येतदभिमानं ।
i
3
कुण्डादिमत्वापत्तिरिति इदन्तुचिन्तनीयं सम्बन्धिसत्तायां संं वन्ध सप्ताव्याप्यत्वेव्यभिचारदर्शनसामान्याभावेन निर्णीतेव्यापकाभा
वेनव्याप्याभावसाधनेतदुभयोर्व्याप्तसप्रयोजकत्वाङ्गीकारेपिनोक्तदोषः प्रयोज्यप्रयोजकभावाङ्गीकारपक्षेपूर्वोक्तव्याप्तेस्सप्रयोजकत्वाङ्गीकारेऽपि
तत्तनिरूपिततत्तत्प्रतियोगिकत्वविशिष्ट संयोगसमवायादेरनुयोगितयानियतस्यसंसर्गत्वस्वीकारात् संयोगातिरिक्तसंबंधवाचकपदोत्तर मत्वर्थीयस्यैवानुयोगित्वार्थकत्वात् संयोगपदोत्तरस्यचाश्रयत्वमात्रा** र्थकत्वात्कुण्डादिनिरूपितत्वविशिष्ट' नुयोगित्वस्यसत्वेऽपि तत्प्र तियोगिकत्वविशिष्टानुयोगिकत्वविरहा त्सम्बन्धान्तरस्थले विशिष्टानुयोगित्वभावेऽपि संयोगस्थलेतस्था स्वीकाराद्वोक्तदोषस्य न संभकर इति ।
नचैतत्कालेत्यादि । नचात्रविनिगमकाभावइतिवाच्यं स्वारस्ति कोक्तप्रतीतेः क्लृप्तेनतन्तुनिष्टघटाभावेनविषयपय्र्यवसानसम्भवेऽ
क्लृप्तविषयकत्वस्यान्याय्यतायाएवविनिगमकत्वादितिभावः । एत
"Aho Shrutgyanam"

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202