Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः ।
वहिसामानाधिकरण्यसामान्येति, तथाचस्वरूपसंबन्धरूपावच्छे. दकत्वघटितस्यप्राचीनमतसिद्धसाध्यसामानाधिकरण्यावच्छेदकत्वरू पव्याप्यतावच्छेदकत्वस्यनानुपपत्तिरितिभावः ॥ अनुकूलतर्कविरहस्थलेसाध्याभाववत्वांशेसंशयात्मक व्यभिचारज्ञानमपि प्रतिवन्धक. मित्याशयेनाहकेचित्विति, यथाचेत्यादिग्रन्थस्योक्तावच्छेदकत्वसाध. कानुमान वाधनिरासपरतांदर्शयति वृक्षत्वेत्यादि ।।
व्यवहारेति, शब्देत्यर्थः संदिग्धाप्रामाण्यकमिति, आप्तोक्तत्वानिश्चयनत्यादिः। नन्वाद्यक्षणावच्छिन्नोघटो गुणसामान्याभाघवान् गुणसमवायिकारणस्वाव्यवहितोतरत्वशून्यत्वादित्यनुमानमेवास्तु मानमितिचेन्न द्रव्योत्पत्ताववयवद्वयसंयोगस्यासमवायिकारणतया. तत्सद्भावार्थमस्तुसमवायिकारणस्यप्राकृत्वापेक्षासमवायिकारणगुणजन्येगुणे समवायिकारणार्येणसहभावेनैवापेक्ष्यतइत्येतदर्थेनाप्रयोजकत्वर्शकाकवलितत्वादनुमानस्येतिभावः ॥
प्रलयत्वमेवव्याहन्यतेति, भावकार्यत्वं स्वाश्रयप्रागभावानधि. करणवृत्तिध्वंसप्रतियोगिवृत्ति स्थाश्रयानधिकरणस्वाश्रयप्रागभावासमानकालीनवृत्तिध्वंसप्रतिगिवृत्तिवा कायकवृत्तित्वा श्चत्रत्ववदित्यनुमानस्यैवप्रलयेप्रमाणतया तेनैव कार्यानधिकरणतयैवतत्सिद्धः तदभावप्रलयत्वस्यैवासिद्धिप्रसंगादिति भावः ।। ___ मानाभावादिति, स्वत्वस्याननुगततयादृष्टान्तपक्षयोरनुगतसाषाभावेनानुमानासंभवादागमस्यचतात्पर्यानिर्णयादिनासंदिग्धार्थत. वाप्रामाण्यानिर्णयादितिभावः ॥
अथोक्तरूपेणप्रतीतिविषयत्वस्यावच्छेदकत्वाभाववृत्तित्वाभावेवा कल्पने कुत्राप्यभावस्याव्याप्यवृत्तित्वंनस्या दित्यस्वरसादाहयदिबू: यादिति । सम्बन्धसत्तायास्सम्बन्धिसत्ताप्रयोजकतयाप्रयोजकविरहेप्रयोज्यविरहस्यावश्यकत्वमित्याशयेनाह तथाचेति । ___ यत्सम्बन्धाभाववानिति, अभावश्चतत्सम्बन्धेन तद्वत्ताबुद्धिर्येनसम्बन्धेनतत्सम्बन्धसत्तामपेक्षते तत्सम्बन्धावच्छिन्न प्रतियोगिताका तेन जलाधवच्छदेनकालिकेन वह्निसंयोगाभाववतिसमये तदवच्छेदे. नसंयोगसम्बन्धावच्छिन्नवह्नयभावासत्वेऽपिनव्यभिचारः ॥ अन्य. थेति, सम्बन्धसत्तायाः सम्बान्धसत्ताप्रयोजकत्वमभ्युपेत्योक्तस्य नियमस्यसप्रयोजकत्वोपगमइत्यर्थः । तुल्यन्यायेनेति, प्रयोजकाभा
"Aho Shrutgyanam"

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202