Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
११४
सिद्धान्तलक्षणतत्वालोकः ।
यमोब्यापकाभाबे गृहीतोऽत्रविपक्षवाधकः यस्यचनययापकप्रतियो. गिकत्वंनतस्यतदभावव्याप्यत्वं यथावन्ह्यभावस्यनधूमाभावइतिव्य. तिरेकस्यापिग्रहः नचविपक्षवाधकनियमेव्याप्यवृत्यभावत्वमुपाधिः कथमन्यथाकपिसंयोगाभावस्यनैतदक्षत्वाभावव्याप्यत्वमितिवाच्यं संयोगाभावतत्तहिन्देशस्यावच्छेदकत्वविरहात् वृक्षत्वादीनामवच्छेदकत्वस्यनिराकरिष्यमाणत्वादिति निश्चितोपाधिता ॥ अतएव तथा. पीत्यादि ग्रन्थासंगतिरापन अन्यथा वृक्षसंयोगसामान्याभावस्यसं. दिग्धत्वेन गुणाद्यभावस्यव्यापकत्वसंदेहेतद्याप्यत्वस्यापिसंदिग्धतया नानुमापकत्वसंभवः हेतुमत्वनिश्चयस्यैवानुमितिजनकत्वादित्यसंग. तिस्स्यादिति । अथवा स्वमतसिद्धव्याप्तिमतोविनानुकूलतकै संयोग यावद्विशेषाभावस्यहतुतयायथोपन्यासः तथास्वमतसिद्धगुणाभाव. व्याप्यत्वस्यहेतुतयोपन्यासस्संभवत्येव व्यभिचारसंशयस्य यथाभव. तांनप्रतिबन्धकत्वं तथास्माकमपि एकतरव्याप्तिग्राहकतावतारेतु. स्यवलत्वाभावानप्रतिपक्षता तेनपर्वतोवह्निमान् धूमादित्यत्र वह्निः पर्वतावृतिः पर्वतेतरत्वव्याप्यत्वादित्यस्यन प्रतिपक्षतेतिहृदयम् ।।
तथाचेति, आपसेरापाद्यव्यातरेकनिश्चयाधीनतया प्रसंगादित्यु तयाव्यभिचारलाभइतिभावः । नच वायुत्वादोरूपाधनवच्छेदकतया गृहीतेरूपाद्यभावावच्छेदकत्वस्यतत्तन्मूलशाखादौतत्तत्संयोगानवच्छे. दकतयाशातेतत्सदभावावच्छेबकत्वस्यचगृहीततयोक्तसामान्यव्याप्तरेव प्रमेयत्वेऽपिगुणाद्यभावावच्छेदकत्वंकुतोनसिद्धेदितिवाच्य मतिप्रसक्तेस्वरूपसंबन्धरूपावच्छेदकत्वाभावस्यानिर्णीततयोक्तावच्छेदकत्वाभावनिर्णयेनप्रतिबन्धात् देशकालादावेवोक्तव्याप्तेः प्रामाणिकतयातदितरप्रसनियमेमानाभावाश्च । दीधितावापत्ति दानंच पराभ्युपगतः व्याप्तिमाश्रित्य तात्पर्यचव्यभिचारपयसर्वव्याप्त्यभ्युपगमापत्तिस्स्थ ल इति वाध्यम् ॥
पक्षसमत्वादिति, इदंचसाध्याभाववत्वांशेनिश्चयरूपम् शेषांखें संशयसाधारण व्यभिचारज्ञानविरोधीतिमतेन बोध्यम् ।
घटपूर्ववर्तित्वेति, इदंचस्वरूपसंबन्धरूपकारणत्वस्योपलक्षकम् स्वरूपसंबन्धरूपतदवच्छेदकत्वस्य नातिप्रसक्तसंभवः । एतेननियत पूर्ववर्तित्वावच्छेदकत्वस्य कार्यपूर्वकालवृत्त्यत्त्यन्ताभावप्रतियोगितान बच्छेदकस्वरूपस्यपारिभाषिकस्यैरव्यवहसरवस्वीकारेऽपिनक्षतिः ॥
"Aho Shrutgyanam"

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202