Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
११६
सिद्धान्तलक्षणतचालोकः ।
ग्राहकं भविष्यतीत्याशयेन चिन्त्यमित्युक्तम् । बहुषुपुस्तकेषु ताहर शार्थप्रतिपादकः केचित्वित्यादिग्रन्थपवोपलभ्यते । अत्रावच्छेद्यत्व सम्बन्धावच्छिन्नप्रतियोगिताकाभावनिवेशनञ्च सामान्याभावनिवेशः पक्षेलाघवानुरोधेनैवा वच्छेद्यत्वस्य प्रतियोगित्वे तंत्रस्वरूपसम्बन्धान वच्छिन्नत्वस्यप्रवेश्यत्वात् अवच्छेदकत्वसम्बन्धावच्छिन्नाभाववद्यद्यः तन्निष्ठावच्छेदकत्वानिरूपितत्वाभावनिवेशेच गगनादीनामपि यत्प
भावाप्रसिद्धिःस्यादितितन्निवेशः। वृत्त्यनियामकस्याभावप्रतियोगिता
दार्थतया तन्निष्ठाव्याष्यवृत्तितानियामकावच्छेदकत्वाप्रसिद्धयोक्ता
नवच्छेदकत्वेऽपि तत्सम्बन्धावच्छिन्नप्रकारतानिरूपित्तविशेष्यत्वाभा वणव प्रमीयविशेष्यत्वीयस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताको निषेः श्यइतिवेोध्यम् ।
तदनवच्छेदकस्यात, । नन्वव्याप्यवृत्तिरूपाद्यभावाधिकरणतायाअव्यवच्छेदकत्वस्य संसर्गधर्म्मविशेषादौप्रसिद्धिसम्भवा तत्साधार णावच्छेदकत्वापादाने क्षत्यभावान्नदोषइति वाच्यम् धर्मसंसर्गादिनि ष्ठावच्छेदकत्वाव्याप्यवृत्तितानियामकावच्छेदकत्वादिसाधारणावच्छे दकतात्वस्यैकस्याभावादिति । यद्यवच्छेदकतात्वद्वयमन्यतरत्वेन नि घेश्य स्वनिरूपितान्यतरवदभाववत्त्वमेवा नवच्छेदकत्वंविवक्षित न्तः
दानकोऽपिदोषइतितुविभाव्यम् ।
तन्मतेसंयोगसामान्याभावस्य केवलान्वयितयेति, अथपरमाणुछ: यसंयोगस्याभावोन परमाणौसम्भवतितस्यानवयवत्वादिति कथं केव लान्वयित्वं तथासतिपरमाणाचे वव्यभिचारवारणाय हेतुविशेषणसा र्थक्यसम्भवात्कथंवैयर्थ्यमुक्तम् । भट्टाचार्येणच प्राचीनम तग्रन्थपववृक्ष त्वावच्छेदेनसंयोगसमान्यंव्यवस्थाप्य गगनादौ संयोगाभावसाधनपू रतांसामान्यानुमानस्यप्रतिपादितम् तद्ग्रन्थेसुतरामुक्ताशङ्का । य वृक्षत्वावच्छेदेनवृक्षद्रवद्रव्यत्वावच्छेदनपरमाणावपि द्रव्ये संयोगस मान्याभावसम्भवेन केवलान्वयित्वसम्भवइति तन्न तथासतिद्रव्य तत्सामान्याभावस्यापि त्तयोपाधिप्रदर्शना संगतः नचादिपदग्राह्यद्रव्यभिन्नत्वस्योपाधितास भवस्तस्याऽपिप्रमेयत्वावच्छेदेन द्रव्यवृत्तित्वसम्भवात्तस्मात्साधारण
त्वावच्छेदेननकस्यापिगुणस्यसंम्भवइति
धर्ममात्रावच्छेदेनैवस्वस्मिन्नभावसत्वमिदानीम्प्राचाम्मतेनवाच्यं
"Aho Shrutgyanam"

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202