Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 122
________________ सिद्धान्तलक्षणसच्चालोकः । बच्छेदेनेत्यादिना, अधिकरणतामात्रस्याधिकरणवृत्यसाधारणधर्मा वच्छिन्नतया देशकालेत्युक्त एकधर्मावच्छिन्ननिरूपिताधिकरणत्व स्यैकत्वे गुणनिष्ठस्यद्रव्यादिनिष्ठस्यचाधिकरणत्वस्यावच्छिन्नत्यमे वस्या दनवच्छिन्नत्वमेववास्यादिति देशकालानवच्छिन्नत्वं वृत्तित्व विशेषणतयोपात्तं तथाचतादशाधिकरणत्वे गुणवृत्तित्वमनवच्छि अम्वृक्षादिवृत्तित्वञ्च सावच्छिन्नमितिनदोषइति । ननूपाधेर्व्यभिचारोन्नायकतयाव्याप्तिबुद्धावेवधिरोधितयासाध्य ११४ प्रकृतेसामान्यतएव व्याप्तेर्गृहीतत्वेन तत्रसामान्य. तपवसाध्योपाध्योर्व्याप्तिबुद्धेर्विरोधित्वम्बाच्य मन्यथाधूमाव्यापक महानसीयतृणादेर्महानसीयवह्निव्यापकता बुद्धेर्वह्नित्वेन धूमत्खेनव्याप्ति बुद्धविरोधित्वं स्यात्सामान्यतश्च साध्योपाध्योर्व्याप्तिर्भसम्भवति कपिसंयोगसामान्याभाववतिनिरवच्छिन्न कपिसंयोगीयविशेषाभावकू टवत्वस्यव्यभिचारित्वादित्याशयेनाशङ्कते नचतथापीत्यादिना । उक्त व्याप्तौसाध्यविधयाप्रवेशादिति, साध्यसाधनयोर्व्याप्ताव्यभिचारवा साधनयोः रणाय जात्यवच्छिन्नाभावप्रवेशस्योक्तत्वादित्यर्थः तेनसाध्यसाधनयोर्व्याप्तौजातिप्रवेशस्यप्रागेवकृतत्वेनोक्ताशङ्कायानसन्दर्भविरोधः एका वच्छेदेन तदीयथावद्विशेषाभावस्योपाधित्वादितिदीधितौ कपिसंयो गाभावमादायोपाधिव्याप्तिभङ्गाशङ्कायां जातिप्रवेशस्यस्मारितत्वात् अतएबोपाधिसंपत्यर्थजात्यवच्छिन्नाभावप्रवेशोनोचितइत्याशंकापि निरस्ता व्यभिचारवारणायैव तत्प्रवेशस्यप्रागुक्तत्वादिति । जात्यवच्छिन्नाभावश्व, संयोगघटोभयाभावादिकमादाय सिद्धसाधनवारणाय जातीतरधर्मावच्छिन्नप्रतियोगिताकाभावरूप स्तजातिगतैकत्ववृत्तिप्र नातः संयोगत्वरूपजातेः कपिसंयोगा भावप्रतियोगितावच्छेदकत्वेपिदोषतादवस्थ्यमितिभावः ॥ ० ॥ तियोगिताकाभावपर्यवशायी गुणविभाजकजातेरेवेति । अयमभिप्रायः यत्स्वतत्वघटित सामान्य व्याप्तौ तदेकविशेषसाध्यव्यापकत्व तादृशसाधनाव्यापकत्वयोरेकत्र होपिविरोध्यनुभवात् गुणविभाजकयजात्यवच्छिन्नाभावश्च यज्जात्य वच्छिन्नाभावत्वेनसाध्यविशेषः गुणविभाजकतज्जाति सामानाधिकर्स ग्योभयावृत्तिधर्माविच्छिन्नाभावकूटोपिचसाधनविशेषः यत्व तत्वघटि तस्थलवद्वह्निधूमादिस्थले महानसीयवह्या देर्व्यापकत्वाप्रतिभासनान शेषः एतेनसाध्यसाधनव्याप्तौजात्यवच्छिन्नाभाषप्रवेशवद्गुणविभा "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202