Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 114
________________ सिद्धान्तलक्षणतरवालोकः । भावप्रतियोगित्वावच्छिन्नाभाष रूपस्य वृक्षे ऽसत्तास्वरूपासि arरणra प्रत्येकावच्छिन्नत्वस्यचनिवेशनीयतया ऽसिद्धि वारकाणामत्रापिसत्वमेवेति चेन्न ? यद्रूपविशिष्टप्रतियोगिताकूतत्रतद्रूपवृत्तिप्रतियोगिताकाभाववत्वमितिसामान्यव्याप्तेर १०६ स्वंयंत्र भ्युपगमात् वैशिष्ट्यञ्च स्वावच्छिन्नानुयोगिताकपर्यातीयायाकिशि निष्ठनिरूपितत्वसम्बन्धावच्छिन्नावच्छेदकताभिभाषच्छेदकतत्व तद्वत्स निष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपित प्रतियोगिता मवावसम्बन्धावच्छिन्नावच्छेदकता कत्वसम्बन्धेन कूटवसाचस्यावच्छिन्नप्रतियोगिता का भाव बत्वसम्बन्धेन रूपवृत्तित्वञ्च स्थमि. रूपितसमवायसम्बन्धावच्छिन्नावच्छेदकता त्यावरिछन्नप्रतियोगि. ताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेनवोध्यम् पवचनासिद्धिवारकस्य व्यर्थविशेषणस्यात्रावकाशइति । केचिनभयावृत्तित्वाद्यप्रवेशेनलघुभूतं वाक्यान्तरमाह यद्वेति तेननासिद्धिरित्यादि, असिद्धिवारकतत्तद्विशेषणोपादानेननासिद्धिः असिद्धिवारकत्वादेवतत्तद्विशेषणानामव्यर्थतेत्यर्थ इति प्राहुः । परेतुयर्मा. वच्छिन्नप्रतियोगितात्वव्यापकत्वमेव हेतु व्यापकताच स्वनिष्ठा भावप्रतियोगितावच्छेदकत्वसम्बन्धेन तथाच व्यापकता रूपाभाववैलक्षण्याद्वैयर्थ्यासम्भव इति वदन्ति । अन्येतूभयावृत्तिधर्मावच्छिनत्वस्योभयावृत्तिधर्मसत्तात्वान्यतरावच्छिन्नप्रतियोगिताका स्ववृष्टिवाच्यत्ववत्तासम्बन्धावच्छिन्नतयक्तित्वनिष्ठावच्छे भावं दकताक - प्रतियोगिताकाभावञ्चादाय स्वरूपासिद्धिवारणाय स्व रूपसम्बन्धावच्छिन्नत व्यक्तित्वनिष्ठावच्छेदकत्वान्यावच्छेदकत्वानि: रूपितत्वार्थकत्वमिव यद्धर्मावच्छिन्नत्वस्यापिस्वरूपासिद्धिवाराणा यसमवायसम्बन्धावच्छिन्नयद्धर्मनिष्ठावच्छेदकत्वान्यावच्छेदकत्वान निरूपितत्वार्थकत्वमस्तू भयावृत्तित्वस्याप्रवेशेन तदनुपादाननिव. धनासिद्धिर्भ तस्याप्रवेशादेवचनव्यर्थविशेषणतेत्यालपन्ति । अव च्छिन्नत्वस्यातिरिक्तानवच्छिन्नत्वरूपस्य भेदवटितत्वेनावच्छिन्नक सापेक्षतया दुन्निरूपत्वेनविलछणस्यैववाच्यतया समवायसम्बन्ध वच्छिन्नावच्छेदकताकप्रतियोगितानिष्ठमितरामवच्छिन्नप्रतियोगिताः। यतोना सिद्धिरतोनव्यर्थविशेषणत्वमि निष्ठमिचविलक्षणमेवाङ्गी कार्यमित्यसिद्धिवारकविशेषणस्याप्रवेशेष तनुपादानप्रयुक्तासिद्धिर्भ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202