Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 117
________________ सिद्धान्तलक्षणतत्त्वालोका । १०९ वाच्यं तत्संयोगतद्धित्वान्यतरत्वावच्छिन्नाभाबमादायासिखेः पूर्वक ल्पापेक्षयागुरुत्वाश्चेति । वृक्षादौगगनादेरेकरवसंयोगोलाधवादिति, अथात्रवृक्षएवतत्तदवयवावच्छिन्नगगनसंयोगस्यभेदाभावाभिमतः किम्बावृक्षगगनसंयो. गाद्घटादिगगनसंयोगस्यापिभेदाभावइतिविमर्षे लाघवात्सर्वेषामप्यक्यप्राप्नोति तत्रकैश्चिदेकक्रिययैकत्रसंयोगनाशेनिःक्रियेप्यपरत्रसंयोगनाशापत्तिः वृक्षविनाशात्तत्संयोगनाशविद्यमानघटादिष्वपिसं. योगनाशापत्तिश्व क्रियाश्रयनाशाभ्यामपिलाघवानुरोधेनसंयोगवि. नाशकल्पन पाकाश्रयनाशादितोकपादिनाशस्याप्यप्रामाणिकत्वापत्यै करूपादिवादापत्तिस्यादिति वृक्षएयतत्तदवयवावच्छिन्नसंयोगभेदा. भावोजीकार्यः शास्त्रादौक्रियायांवृक्षेपिसंयोगप्रतिद्वन्द्विविभागजधि. भागोत्पत्यानिःक्रियदेशावच्छिन्नोपिसंयोगोनश्यत्येष निःक्रियदेशए. वयसंयोगःपरमवतिष्ठते खण्डवृक्षोत्पत्यानिस्थलेऽवस्थिताषयषसंग योगसत्वपित्तदवच्छिन्नसंयोगनाशवदिति समानोत्पत्तिध्वंसादिमतां समानक्रियाणाञ्चाक्षयविनामेकगगनसंयोगाभ्युपगमेपिनक्षतिरित्यु: च्यताति तदेवचतत्वं । अथसमवायेनतत्तत्संयोगंप्रतितत्तद्रव्यत्वेन कारणत्वकल्पना ससत्संयोगप्रतिनियतदेशनियमेपि अवच्छेदकदे. शनियमावावच्छेदकतासम्बन्धेतसंयोगप्रतितादात्म्येनावच्छेदकदेश कारणत्वमपिविशिष्वाच्यं तावच्छेवकतासम्बन्धेमतत्तत्संयोगं. प्रतितत्तद्देशत्वेनकारणत्वंयदिस्या सदागगमसंयोगस्य निखिलवृक्षावश्वावच्छिन्नतया तंप्रतिकारणत्वकल्पनायानिष्प्रयोजनवा व्यभि. चाराभावेनतदैक्यमप्रत्यूहस्या सदेवनमूलाद्यवयवावच्छिन्नसंयोगबतिमूलत्वादिनाकारणत्वस्यैवलाघवेनवाच्यत्वा समाचमूलावलि गगनसंयोगस्यशास्त्रापच्छित्वेशाखायांमूलस्यासस्वेनव्यभिचारस्यात रुपभिचारवारणायकार्यतावच्छरककोटौविभुसंयोगान्यत्वादिविशेषणन्तु तक्याषधारणम्विनागौरवेणापादातुमशक्य मभ्यर्हितच पदार्थलाघवगौरवापेक्षयाकार्यकारणभावलाघवगौरवमेव तेनैकसंयोगकल्पमालाघवमकिश्चित्करमिति गगनवृक्षसंयोगस्यावच्छेदकभेवा. छेदसिद्धिरित्यनुशयेनाह अतिप्रसंगभङ्गायेत्यादि।मनुगगनसंयोगस्यैकरवंध्याप्यवृत्तितयाऽवच्छेदकविरहेणमूलाधनपच्छिन्नत्वात्रव्यभि. . चारप्रसातः एवंप्राच्यांशाखायांशररिक्षसंयोगाश्यादिप्रतीतरेकस्यै "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202