Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 106
________________ सिद्धान्तलक्षणतच्चालोकः । वव्यभिचारतया प्रकृतसाध्यतावच्छेदकसम्बन्धस्य वृत्त्यनियामक त्वेन तत्सम्बन्धावच्छिन्न साध्याभावाप्रसिद्धानतत्सम्भवः वृत्यनि यामकसम्बन्धस्य प्रतियोगितावच्छेदकत्वाङ्गीकारेच जात्युपादाने. पिविषयितयातत्तद्यक्त्यभाववति वह्नित्वेन वह्निविषयकज्ञाने विष यितयावद्वित्वावच्छिन्नाभावासत्वेनव्यभिचारो दुरुद्धरस्स्यादितिचेन वृत्यनियामकसम्बन्धस्य भेदप्रतियोगितावच्छेदकतायाः सर्वानुमततया साध्यतावच्छेदकसम्बन्धप्रतियोगित्वविशिष्टहेतुसमानाधिकरणा न्योन्याभावप्रतियोगितावच्छेदकत्वाभावाभावस्यैवव्यधिकरणसम्ब-न्धेनव्यापकत्ववारणाय व्यभिचारस्य साध्यतावच्छेदकसम्बन्धातिरिक्तसम्बन्धावच्छिन्नत्व साध्यताव्यापकत्व साध्यतावच्छेदक सम्बन्धावच्छिन्न सम्बन्धितावच्छेदकावच्छिन्नत्वै तत्रितयाभावव तादृशभेदप्रतियोगितावच्छेदकत्वस्थवा तत्वस्यवाच्यतया प्रकृतेपितत्संगतेः । यद्वाव्याप्तिशरीरे यत्सम्बन्धेवृत्यनियामकसम्बन्धान्यत्वं विशेषणीकृत्य नृत्य नियामकस्यप्रतियोगितावच्छेदकत्वाभ्युपगमेन व्यभिचारस्य संगमनीयत्वम्वोध्यमिति । ननुजात्युपादानेपिकपालद्वसंयोगगत कम्बुग्रीवात्वरूपजातेः स्वा श्रयाश्रयाधिकरणत्वरूपपरंपरासम्बन्धेन समानाधिकरणीभूतोभया वृत्तिधर्मावच्छिन्नाभावकूटवति तत्सम्बन्धावच्छिन्नस्वनिष्ठा वच्छेद. कताक प्रतियोगिताका भावत्वसम्बन्धेन कम्बुग्रीवात्वस्य विरहेणव्य भिचारः गुणविभाजकजातित्वेनप्रवेशेपि स्वव्याप्यकम्बुग्रीवात्वाश्रया धिकरणत्वसम्बन्धेन संयोगत्वाधिकरणत्वघटितहेतुमति संयोगत्व ९८ स्थविरहेणव्यभिचारोदुर्वारएवेतिचेन समवायेनैवयज्जात्यधिकरण स्वस्थप्रवेशाददोषात् नवजात्युपादानमफलं गुणत्वविशिष्टस्यापिय• तदादिपदवाध्यतयायत्वतत्वेनोपादानसम्भवेन गुणसमानाधिकरणो भयावृत्तिधर्मावच्छिन्नाभावकूटस्य गुणवत्वव्यभिचारित्वात् यादृश स्यचव्याप्तिघटकत्वं तादृशावच्छिनत्व घटितएव साध्यत्वस्य साध्यसं. सगत्वस्यैववा व्याप्त्यनुभव गृहीततया संयोगेन गुणवदभावप्रतियो गितावच्छेदकत्वस्य द्रव्यत्वकल्पनेनोतसम्बन्धस्य गुणव्यधिकरणत्क देवजातित्वेनजातैरपियत्वतश्वेनग्राह्यतया जात्यवच्छिन्नाभावप्रतियो. गितावच्छेदकत्वस्य नित्यत्वाविशेषितजातेरेव कल्पनीयतया व्यभि चाराश्च नचयेन रूपेणोपादेयता तदवच्छिन्नावच्छेदकत्वस्यैवसाध्य छ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202