Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 92
________________ ८४ सिद्धान्तलक्षणतत्वालोकः । सौचप्रन्यानुपपत्तिरेवदोषोवोध्य इत्याहुः। अन्येतू भयत्वस्यकविशि धापरत्वरूपतयोभयस्यव्याप्तित्वं सामानाधिकरण्यविशिष्टधूमस्वेधूमत्वविशिष्टसामानाधिकरण्येवापर्यवस्यतीति तत्रैकत्रदूषणमुक्तसंगच्छत एवेतिवदन्ति तत्रोभयव्याप्तिज्ञानकारणतानन्तर्भूतताशसामाना धिकरण्यत्वावच्छिन्न प्रकारतानिरूपितधूमत्वावच्छिन्नविशेष्यताशालि निश्चयत्वावच्छिन्नकारणताया नचेत्यादिपूर्वेग्रन्थोक्ताया अनिराकृत स्वप्रसंगेन सन्दर्भविरोधोनातिदोषतामासादयतीत्यलम् ॥ गुणेपिद्रव्यत्वानुमितिःप्रमास्यादिति, अथात्रतादृशानुमितीप्रमात्वम्धापाद्यत आहोस्वित्प्रमात्वविशिष्ठानुमितिर्वा नाधः, विशिष्टसस्वव्यापकद्रव्यत्वसमानाधिकरणविशिष्टससावान्गुणइतिपरामर्षोत्तरे तत्रापादकाभावातू ताशसामानाधिकरण्यवत्सत्तावानगुणइतिजानोत्तरे ऽनुमितित्वस्यैवविरहेणापादकासत्वादनुमितेरुद्देश्यत्वासंभपाच । नद्वितीयः, प्रमात्वविशिष्टतादृशानुमितिरूपापाधाप्रसिद्धः । एवंप्रथमेचयनयत्रप्रमापरामर्षजन्यस्वं तत्रप्रमात्वमितिब्याप्तिसिद्धापाधकत्वकप्रमापरामर्षजन्यानुमित्वमापादकमभिमत न्तदपिप्रमापरामर्षजन्यस्वस्य समूहालम्बनानुमितावाशिकभ्रमरूपायां व्यभिचारित्वेनासंभवि । नयतद्वतितत्प्रकारकत्वमेवव्यापकमिष्टापत्तेः। नचप्रमापरा. मर्षमात्रजन्यत्वं व्याप्यं, प्रमापरामर्षमात्रजन्यायां लाघवज्ञानादिजन्यभ्रमानुमितौ व्यभिचारात् प्रकारतावच्छेदकएवतत्रविधेयतावच्छेदकरवपक्षस्य युक्तस्वात् अतएवविधेयताविशिष्टोइं श्यताकत्वमेवव्यापकं वैशिष्टयञ्च स्वनिरुपितत्व स्वविशिष्टनिरुपकताकाधिकरणतावद्धृतित्वोभयसम्बन्धेन स्ववैशिष्टयञ्च प्रसिद्धचतुष्टयसम्बन्धेनेतिनिरस्तं य. हित्नघटायगाहिहिमान्पर्वतइतिभ्रमानुमितेः प्रमासमानाकारत्वे उक्तस्य व्यापकत्वसंभवेपि तरयातथात्वे तत्रैवव्यभिचाराच्च नचमासजातीयत्वं व्यापकं तत्त्रंचोक्तोद्दश्यताविशिष्टोद्दश्यताकत्वं वैशिप्रयश्चस्वावच्छेदकधर्मावच्छिन्नत्व स्वनिरुपितविधेयताविशिष्टविधेयकस्वोभयसम्बन्धेनेतिवाच्य सामानाधिकरण्यघटित प्रसिद्धचतुष्टयस्य संगर्गत्व उक्तदोषतादधस्थ्य तद्विकलस्य त्रितयस्यतथात्वे सन्गुणइति प्रमीयसत्त्वमिष्ठनिरवच्छिन्नविधेयताविशिष्टत्वस्य गुणोद्रव्य. मित्यनुमितीयतिरवच्छिन्नद्रव्यत्वनिष्ठविधेयत्वसत्वेनेटापत्तेः स्वाव. च्छेदकायसिछम्नत्वघटितस्य संसर्गस्वे च सनगणइतिप्रमायां व्यमि. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202