Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 46
________________ सिद्धान्तलक्षणतरवालोकः । वह्नित्वविशिष्टसाध्यकधूमेऽव्याप्तिः प्रतियोगितावच्छेदकताघटकस. म्बन्धावच्छिनवृत्तितावच्छेदकत्वविवक्षायाञ्च वाहत्वप्रतियोगिक समवायेन वह्नित्वविशिष्टस्य वह्नित्वप्रतियोगिकसमवायेन वह्नित्वविशिष्टनिरुपितविषयितया साध्यतायां तज्ञानत्वे हेत्वधिकरणनिरूपि तवृत्तितानिरूपितप्रतियोगितावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छे दकत्वाप्रसिद्धचाव्याप्तिः यदिच प्रतियोतावच्छेकताघटकसम्बन्धाव च्छिन्नत्वम् न्यूनवारकमात्रमेव विवक्षणीयमुक्तस्थले समवायेन. घटत्वविशिष्टाभावमादाय न दोषइत्युच्यते तदापि समवायस. म्वन्धाचच्छिन्नावच्छेदकताकविषयितासम्बन्धेन वह्निसाध्यकनित्यज्ञानत्वेऽव्याप्तिः शुद्धसमवायेन विशिष्टसमवायेन वा धर्ममात्रविशिष्टाभावस्य प्रतियोगिवैयधिकरण्यधिरहात्स्वरूपादिना किञ्चिद्धमविशिष्टाभावस्य प्रतियोगिवैयधिकरण्येऽपि तत्प्रतियोगितावच्छेदकताघटकसम्वन्धावच्छिन्नावच्छेदकताकस्य साध्यतावच्छे. देकसम्बन्धावच्छिन्नहेत्वधिकरणनिरूपितवृत्तित्वस्याप्रसिद्धेः यत्तु वह्निमान्तज्ज्ञानत्वादित्यत्र तादृशानवच्छेदकत्वविशिष्टतादृशावच्छदकत्ववद्रूपाप्रसिध्याऽव्याप्तिरिति तन्न स्वावच्छेदकतात्वावच्छिअप्रतियोगिताकपर्याप्त्यनुयोगितानवच्छेदकत्वस्वकालीनयत्किञ्चि. द्धत्वधिकरणानरूपितवृत्तितावच्छदकताप्रतियोगिकपर्याप्त्यनुयोगितावच्छदकत्वोभयसम्बन्धेन साध्यत्वाभाववद्रुपवृत्तित्वस्य विवक्षि. तत्वात् यधुक्तविषयित्वादीनां संसर्गत्व मिदानी न स्वीकरणीयम् । केवलविषयित्वादीनां तदीक्रियते चेद्भवतामनुशासनन्नदोक्तप्रकारस्यापि सदोषत्वङ्कोनाम ब्रूयादित्युपरम्यते ॥ * ॥ येतु यत्किञ्चित्सा. ध्यतावच्छेदकत्वावृत्तियत्किश्चिद्धेस्वधिकरणनिरूपितवृत्तितावच्छेद. कताविशिष्टावच्छेदकत्वानिरूपितत्वम्वाच्यम् वृत्तिता च स्वनिरूपि. तप्रतियोगितावच्छेदकतावत्वसम्बन्धेन अवच्छेदकतावसा च स्वसा. जात्यस्वसामानाधिकरण्योभयसम्बन्धेन वैशिष्टयञ्च स्वसाजात्यस्वसामानधिकरण्यस्वावच्छेदकसम्बन्धावच्छिन्नत्वैतन्त्रितयसम्बन्धेन तथा च महानसीयाभावह्नयभावावादाय नाव्याप्तिः उक्तोमयसम्ब. न्धेन वृत्तित्वोपादाने तार्णवह्निसाध्यकव्यभिचारिणि प्रतियोगिताव. च्छदेकतायाः प्रत्येकं यकिश्चित्साध्यतावच्छेदकत्वावृत्तित्वेनातिव्याप्तिस्स्यादिति तदुपक्षितम् सामानाधिकरण्यमात्राको प्रमेयव. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202