Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 65
________________ सिद्धान्तलक्षणतालोकः । ख्याध्याप्तिरिति चेदत्र केचित् साध्यतावच्छेदकता विशिष्टावच्छेदकत्वानिरूपितत्वं तदर्थः वैशिष्टयञ्च स्वानवच्छेदकसम्बन्धावच्छिन्नत्वस्वसामानाधिकरण्योभयसम्बन्धेन तथाच घटत्वादिनिष्ठावच्छेदकतायां स्वसामानाधिकरण्यविरहेण विशिष्टत्वविरहाद्वटाभावस्यैव लक्षणघटकत्वाभाव्याप्तिः नच समवायेन धूमत्वविशिष्टत्वे सति कालिकेन धूमत्वविशिष्टस्य साध्यतायां व्यभिचारिण्यतिव्याप्तिः समवायसम्बन्धावच्छिन्नधूमत्वानेष्ठावच्छेकतायाः कालिकसम्ब न्धावच्छिन्नावच्छेदकताविशिष्टत्वादिति वाच्यम् साध्यतानिरूपितावच्छेदकताविशिष्टान्यत्वस्यापि विशिष्टावच्छेदकताविशेषणत्वा स् वैशिष्ट्यञ्च स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्वलामानाधिकरण्योमयसम्बन्धेन समवायसम्वन्धावच्छिन्नावच्छेदकतायां विशिष्टान्यस्वविरहेणातिव्याप्तिविरहात् नचैवमपि प्रमेयत्वावच्छिन्नप्रतियोगिकसमवायेन प्रमेयविशिष्टसाध्यके तादृशावच्छेदकताकप्रतियोगिताकतारशाभावाप्रसिद्ध्याऽव्याप्तिरिति वाच्यम् सामानाधिकरण्यविहाय स्वव्यापकत्वस्य संसर्गतया विवक्षित्वादिति वदन्ति परंतु साध्यतावच्छेदकता घटक सम्वन्धातिरिकसम्बन्धावच्छिन्नत्वसाध्यतावच्छेदकनिष्ठत्वोभयाभाववत्त्वं विवक्षणीयम् नच प्रमेयत्वावच्छिन्न प्रतियोगितादात्म्येन प्रमेयविशिष्टसाध्य केऽव्याप्तिरिति बाब्यम् साध्यतावच्छेदकताव्यापकत्वस्योभयाभावघटकतया विव. क्षितत्वात् यत्तु जातिमत्वाज्जातेरित्यत्र विषयितया निखिलजातिविशिष्टाभावमादायाव्याप्तिः साध्यतावच्छेदकताव्यापकत्वविरहेणोभयाभावस्य तदवच्छेदकतायां सत्वादिति ततुच्छं तादृशस्थले दण्ड्यादिसाध्यके दण्डत्वस्येव जातित्वस्यैव साध्यतावकछेदकत्वात् अन्यथा तादात्म्येन जातिमतस्तादात्म्येन साध्य - तायां जातित्वे तादात्म्येन सत्तादिमदभावस्यापि लक्षणघटकतयाऽव्याप्तेर्बुरुद्धरत्वात् विषयितया जातिमतस्साध्यतायान्तज्ज्ञानत्वेऽपि सत्तादिमदभावस्य लक्षणघटकतया अव्याप्तेर शक्य परिहारत्वादिति प्राहुः || अन्येतु साध्यतावच्छेदकव्यापक निष्टत्वघटि तोभयाभावनिवेशमिच्छन्ति तन्नातिरमणीयं महाकालानुयोगिककालिकेन घटत्वविशिष्ठस्य तादात्म्येन साध्यतायां महाकालत्वे धर्म्ममात्रस्यैव साध्यतावच्छेदकता घटकसम्बन्धेन साध्यतावच्छे• ८ " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202