Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 48
________________ ४० सिद्धान्तलक्षणतत्वालोकः । नाधिकरण्योमयसम्बन्धन तथा च महानसीयवाहिमान्तज्ज्ञानत्वादि. त्यत्र नाव्याप्तिरितिति वदन्ति ते च स्ववृत्तित्वघटितसम्वन्धेन वैशिपृथाभिधाने महानसीयवहयभावस्यापि वारणसम्भवन साध्यतावच्छेदकतदितरोभयानवीच्छन्नत्वविशेषणवैफल्यप्रशक्तेः तदनभिधानेन परिहारः स्वसाजात्यस्वमानाधिकरण्यस्वावच्छेदकसम्बन्धाव: च्छिन्नत्वैतत्रितयसम्बन्धेन स्वनिरूपितावच्छेदकताविशिष्टान्यावच्छेदकत्वानिरूपितत्वस्य वैशिष्टयघटकत्वाभ्युपगमे महानसीयवह्नि वृत्तित्वविशिष्टजातिमदभावस्य विषयितया रूपत्ववदभावस्य च वा. रणसम्भवानिरवाच्छिन्नत्वसाध्यतावच्छेकताघटकसम्बन्धावच्छिन्न. त्वयोनिरर्थकतान्तदनुक्त्या वारयन्तो जगदीशव्याख्यायामनुग्रहकारि ण इति मन्यामहे अथोक्तविशेषणानामत्रैव तात्पर्य मिति चेत् साध्य. तावच्छेदके ताशप्रतियोगितानवच्छेदकत्वघटितत्वानुपपत्तिः प्रयोजनवशादिष्यत एवेति चेत्प्रकृतानुमितेः पूर्व प्रकृतानुमितिवि. धेयतायाःप्रायसोऽनुपस्थितत्वेन तदूघटितव्याप्तेर्दुग्रहतयाऽनुमितेरनु पपत्तिः व्याप्तिघटकतया वह्नित्वानुपस्थितावप्यनुमित्यापप्तिः महान. सीयवह्निमान्तज्ज्ञानत्वादित्यत्र वह्निमहानसीयाभावमादाय भवद्धिरपि दोषत्वेनाधितो व्याप्तिर्दोषोऽत्रालोचनीयइति ॥ अत्र वूमः सर्वेषानिरवच्छिन्नत्वसाध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्व. साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वादीनां यत्किश्चित्साध्यता. घच्छेदकताव्यापकावच्छेदकताकत्वसाध्यतावच्छेदकतात्वसामाना. धिकदणभेदप्रतियोगितावच्छेदकत्वोभयाभाववत्त्व एव तात्पर्य प्रतियोगितावच्छेदकता च स्वनिरूपितावच्छेदकतावत्त्वस्वनिरूपितावच्छेदकतात्वव्यापकत्वोभयसम्बन्धेन व्यापकता च स्वनिरूपितसाध्यतानिरूपितावच्छेदतावत्वसम्बन्धेन अवच्छेदकताबत्ता चोभयत्र प्रसिद्धचतुष्टयेषु यावदादेयन्तावद्भिः तथा च महानसीयवह्निसाध्यकस्थले प्रत्येकाभावमादाय न दोषः सम्बन्धफलन्तुपूर्ववदेववोध्यम् यद्वा यात्कञ्चित्साध्यतावच्छेदकताव्यापकावच्छेदकताकत्वसाध्यताविशिष्टान्यत्वोभयाभाव एव तात्पर्य्यमुक्तविषेशणनामालोचनीयम् वैशिष्टयञ्च स्वनिरूपितावच्छेदकताविशिष्टान्याच्छेदकत्वानिरूपितत्वस्ववृत्तित्वोमयसम्बन्धेन वृत्तित्वञ्च स्वनिरूपि. तावच्छेदकन्ताविशिष्टीन्यावच्छेदकत्वानिरूपितत्वसम्बन्धेन वैशिष्ट्य "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202