Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 59
________________ सिद्धान्तलक्षणतत्वालोकः चवच्छिन्नावच्छेदकरवस्यैव वा तादृशविशिष्टान्यावच्छेदकतावाता" एवञ्च साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वन्न स्वातन्त्र्येणो. पादेयमिति चेदत्र केचित् उभयस्थले चैकस्य व्याप्तित्वे व्याप्तिज्ञानरूपकारणभदाभावात्सर्वदेव सावच्छिन्ननिरवच्छिन्नावच्छेदकताकवि. धेयत्वनिरूपकानुमित्योःप्रसङ्ग स्यादिति कारणभेदाय व्याप्तिद्वयनि. वचनमिति वदन्ति तदपरे न मन्यन्ते भेदकसौलभ्यात् । तथाहि वहीतरावृत्तित्वेन वह्नित्वे व्यापकतावच्छेदकत्वग्रहे निरवच्छिन्नबह्नित्वनिष्ठाबच्छेदकताकविधेयताकानुमितिय॑ह्नित्वत्वेन वद्वित्वे तद्रहे च वह्नित्वत्वावच्छिन्नावच्छेदकताकविधेयताकानुमितिरितिनियमे तत्तघाप्तिज्ञानमेव भेदकं नचैवमपि वह्निमानित्यनुमिते वहीतरावृत्तिम. द्वानित्यनुमितेश्च न भेदकसिद्धिः व्वाप्तिभेदपक्षे च निरवच्छिन्नवह्निः स्वानिष्ठावच्छेदकताकविधेयताकानुमितौ निरवच्छिन्नावच्छेदकत्वघ. टितव्याप्तिक्षानस्य ततद्धमावच्छिन्नावच्छेदकताकविधेयताकानुमि. तिषु तत्सद्धांतिरिक्तधर्मानवच्छिन्नावच्छेदकत्वघटितव्याप्तिाना. नांकारणत्वाद्भेदकालभ्यमितिबाच्यं निरवच्छिन्नवह्नित्वनिष्ठावच्छेद कताकविधेयताकानुमितौ वाहीतरावृत्तित्वावच्छिन्नविशेष्यकस्य व्या. पकताबच्छेदकत्वज्ञानस्य वह्नित्वत्वावच्छिन्नावच्छेदकताकबिधेयता. शाल्यनुमितौ वाहत्ववदितरावृत्तित्वावच्छिन्नविशेष्यकव्यापकतावच्छे. कामवानाचहीतरावृत्तित्वाधच्छिनावच्छेदकताकविधेयताशाल्यनुमितो वहीतरावृत्तिमदिरावृत्तित्वावच्छिन्ने व्यापकतावच्छेदकत्वाव. गाहिशानस्य च कारणत्वकल्पनयाभेदकसौलभ्यात् व्याप्तिभेदपक्षेऽपि व्यापकतावच्छदकत्वधर्मिमतावच्छेदकस्य तद्विशेषस्य चावश्यनिवेश्याचादन्यथा व्यभिचारग्रहपि तादृशानवच्छेदकत्वावच्छिन्नग्रहसम्भवेन यहित्वव्यपकत्वाद्यवच्छिन्न इन्धनव्यापकतावच्छेदकत्वस्य द्रन्यत्वादी प्रमोप्तादेन चानिष्टप्रशक्तेः वह्नित्वत्वातिरिक्तधर्मानवच्छि. श्रावच्छेदकत्वघटितव्यापकतावच्छेदकत्वस्य धूमजनकतावच्छेदक. जातित्वावच्छिन्ने प्रहावह्नित्ववद्वानित्यनुमित्यापत्तेश्च । अत्रोच्य. ते धूमादिलिङ्गिकाया निरवच्छिन्नयह्नित्वनिष्ठावच्छेदकताकविधेय. ताकानुमितेरभ्रान्तस्योत्पत्तयेऽवश्यन्ताद्दशप्रतियोगितानिरूपितवि. शिष्टावच्छेदकत्वाभावस्यैव व्याप्तिघटकत्वम्वाच्यं तज्ज्ञानस्यैव च कारणत्वं तत्रोक्तविशिष्टान्यावच्छेदकत्वानिरूपितत्वन्न शिर्षण "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202