Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्त्वालोकः । ४५ व्याप्तितादवस्थ्याच्च कथञ्चित्प्रमेयत्वे प्रतियोगित्यवारणसम्भवेऽपि घटान्यप्रमेयसाध्यकभूतलत्वादी घटाभावस्य प्रतियोगिवैयधिकरण्यविरहादभावान्तरस्य ताशप्रतियोगिताकत्वविरहादव्याप्तेश्चेति ॥ ० ॥ अथ साध्यतावच्छेदकातिरिक्तधर्मव्यासज्यवृत्त्यन्यत्वविशेषणं देयम्प्रमेसाध्यके घटादिगतद्विस्वावच्छिन्नाभावमादायैवलक्षणसम्झतिः नच वह्निघटोमयाभावमादायाव्याप्तिासज्यवृत्यन्य. साध्यताच्छेदकातिरिक्तघटत्वस्य साध्यवृत्तित्वविरहादिति वाच्य. मिदानी साध्यवृत्तित्वनिवेशप्रयोजनाभावात्सलत्रैव सद्धेतौ द्वित्वादिमात्रावच्छिन्नाभावमादाय लक्षणसमन्वयात् नच रूपवान्य टत्वादित्यत्र रूपद्धयन्नास्तीतिप्रतीतिसिद्धाभावमादयाव्याप्तिः रूप्रत्वद्वित्वयोरेवावच्छेदकत्वेन तत्प्रतियोगितायामुक्तानवच्छिन्नत्व. सत्त्वादितिवाच्यं साध्यतावच्छेदकातिरिक्तधविच्छेद्यत्वव्यासज्यवृत्तिधर्मातिरिक्तधम्मोवच्छेद्यत्वोभयाभावस्य प्रतियोगिवाविशेषणत्वात् इति चेन्न द्वित्वविशिष्टस्य साध्यतायां यत्र घटगतगुणएकस्मिन्द्वयोवा द्वित्वमुत्पन्नं न त्रिषु तवघटनिष्ठतध. क्तित्वे सद्धेतौ द्वित्वत्रयनास्तीत्यभावमादायाव्याप्तेः व्यासज्यवृत्तिधातिरिक्तधर्मावच्छेद्यत्वस्य प्रतियोगितायाम्विरहात् विषयितया प्रमेयस्य साध्यतायानित्यज्ञानत्वे नित्यज्ञानान्यत्वविशिष्टघटाभावमात्रस्य लक्षणक्टकतया तत्प्रतियोगितायामुभयाभावविरहेणाव्या. मेति ॥ ॥ कथितस्य प्रन्योक्तविशेषणस्य तादात्म्येन जाति. मत्साध्यकसवे घटाघभावं सद्घटाभावञ्चादायाव्याप्तिवारणाय साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितान. पदकसाध्यवृत्तिवृत्तिरुपावृत्तित्वार्थकतामाह तकत्वादेः पा. श्यमभ्युपगम एवोक्तकल्पादरणात् एतद्दोषसशस्य दण्ड्यादिसा. ध्यकस्थलाव्याप्तेम्रन्यकृतैव वक्ष्यमाणत्वात्प्राक्परिष्कृतै तत्कल्पे दोपासम्भवास्थ अभावस्याप्रसिद्धेरिति यद्यपि ताशधर्मानवच्छिन्नप्रतियोगित्वाप्रसिद्धिरेवदातुमुचिता तथापि संयोगादिसम्ब. न्धावच्छिन्नप्रमेयाभावप्रतियोगित्वस्य विषयितया प्रमेयत्ववदभावी. यप्रतियोगित्वस्य ध्वंसीयप्रतियोगित्वस्य तादृशस्य प्रसिद्धरभावात्प्रसिद्धिपर्यन्तानुधावनं तथा च साध्यतावच्छेदकसम्बन्धेन प्रतियोगिन्यधिकरणस्य सध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छे.
"Aho Shrutgyanam"

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202