Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
२२
सिद्धान्तलक्षणतत्वालोकः । निरुपितत्वविरहेण विशिष्टाभावसत्त्वान्न प्रमेयवद्वान् वाच्यत्वादित्यत्रा. व्याप्तिः नच वह्नित्वबद्वान्धूमादित्यत्र महानसीयवाभावमादायाव्या. प्तिः प्रतियोगितानिरुपितावच्छेदकताविशिष्टान्यत्वस्य साध्यतावच्छे. दकतायाम्बिवक्षितत्वात् वैशिष्टयं च प्रागुक्तोभयसम्बन्धेनेति अतएव पटसमवेतत्वविशिष्टाभावमादायाव्याप्तिवारणाय वक्ष्यमाणोभयानव. च्छिन्नत्वस्य ध्यतावच्छेदकतावच्छेदकेतरानवच्छिन्नत्वार्थकताया आव. श्यकतया घटत्ववरभावस्य लक्षणाघटकत्वात् घटाभावीयप्रतियोगितानिरूपितसावच्छिन्नावच्छेदकत्वाप्रसिद्धःप्रमेयवसाध्यकाव्याप्त्या प्रतियोगितानिरुपितावच्छेदकतायां महानसीयवह्मभावमादायाव्या. सिम्बारयितुं सावच्छिन्नत्वनिवेशस्य कर्तुमशक्यत्वेऽपि न क्षतिरिति वदन्ति यद्यपि साध्यतावच्छेदकवृत्तिभेदप्रतियोगित्वरूपतदितरत्वस्य प्रमेयवद्वान्वाच्यत्वादित्यत्र नाप्रसिद्धिस्तथापि तथाविवक्षणे महानसीयवह्निभिन्नवह्निमान्धूमादित्यत्रातिव्याप्तिः साध्यतावच्छेदकस्यैक. स्यापरसाध्यतावच्छेदकवृत्तिभेदप्रतियोगित्वेन तदितरत्वादित्यतइ. तरपदस्यान्तरार्थकतामभ्युपेत्याह स्वानवच्छिन्नप्रकारतावच्छेदकति अत्र स्वानवच्छिन्नप्रकारताश्रयत्वोक्तो यद्यपि वह्निनिष्ठप्रकारताया व. हित्वावच्छिन्नायास्स्वानवच्छिन्नत्वविरहेपि द्रव्यत्वाबाच्छन्नायास्तथा. स्वन वह्निविशिष्टवद्यभावमादाय वह्निमान् धूमादित्यत्र नाव्याप्तिःतथापि महानसीयवह्निमान्धूमादित्यादावतिव्याप्तिः साध्यतावक्छेदकस्यापि साध्यतावच्छेदकेतरत्वादिति प्रकारतावच्छेदकपर्यन्तानुधावनं स्वा. नवच्छिन्नत्वं च साध्यतावच्छेदकताविशिष्टावच्छेदकत्वानिरूपितत्वं ते. नावच्छिन्नप्रकारतामात्रस्य प्रमेयावच्छिन्नत्वेऽपि प्रमेयसाध्यतावच्छे. दकस्थले नाव्याप्तिः वैशिष्टयं च स्वसामानाधिकरण्यस्वानवच्छेदकानवच्छिन्नत्वोभयसम्बन्धेन स्वसामानाधिकरण्योपादानान्निरव. च्छिन्नावच्छेदकताद्वयनिरुपितप्रतियोगिताकाभावकालिकेन गुणत्व. विशिष्टं रूपं नास्तीतिप्रतीतिसिद्धमादाय गुणवान्वायुत्बादित्यत्र ना. व्याप्तिः यत्तु स्वसाजात्यस्वसामानाधिकरण्योभयसम्बन्धेन वैशिष्टय म्वाच्यमिति तन्न समवायेन वह्निविशिष्टस्य संयोगेन साध्यतायान्ध्रमे सद्धेतौ समवायेन वह्निविशिष्टमहानसीबबिशिष्टाभावमादायाव्याप्तेः अवच्छेदकभेदेनावच्छेदकताया भिन्नत्वे जातिमदभावप्रतियोगितायां घटत्वावच्छिन्नावच्छेदकताकतादृशप्रकारतावनछेदकघरत्वावच्छिन्न..
"Aho Shrutgyanam"

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202