Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya
View full book text
________________
सिद्धान्तलक्षणतत्वालोकः ।
१३
द्रव्याभावमादाय धूमवान्वहेरित्यादावतिव्याप्तिरित्याह तन सा ध्यतावच्छेदकावच्छिन्नाधिकरणत्वसमानाधिकरणेभयावृत्तिधर्म्मनि-'
ष्ठावच्छेदकताभिन्नप्रतियोगित्वावच्छिन्नाधिकरणत्व समानाधिकरणो.
भयावृत्तिधम्मनिष्ठावच्छेदकताभिन्नोभयत्वनिष्ठावच्छेदकताभिन्नाव
च्छेदकत्वानिरूपिततत्तदुभयावृत्तिनिष्ठ। वच्छेदकता निरूपित प्रतियो
गिताकभेदत्वावच्छिन्नानुयोगिताकपर्व्याप्तिकूटत्वावच्छिन्नवस्वविवक्षा यदोषाभावात् । यद्यप्यत्रवृत्त्यनियामकस्य प्रतियोगितावच्छेदकत्वे न पारिभाषिकावच्छेदकत्वविक्षाप्रयोजनवती नवा प्रतियोगिताविशिष्टत्वविवक्षणीयम् । साध्ये तत्प्रतियोगित्वविवक्षयैवसामञ्जस्यात्तथाप्युक्तप्रतियोगिवैयधिकररायस्थ चिन्तामणिदीधित्याद्यलभ्यतयाष्याख्यातृभिरनुपादेयत्वादत्रचकल्पे गुरुधर्मस्य प्रतियोगितावच्छेदकत्वाङ्गीकारेण च गदाधरेण गौरवम्प्रदर्शितं तदपि दोपतया ग्राह्यं नच तन्मते सिद्धान्ते महानसीयवहृद्यभावादिवारणायसाध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वादिविशेषणस्यासत्वेन लाघवं युज्यत एव जगदीशमते च सिद्धान्ते तद्विशेषणसत्वेनात्र तदभावेनात्रैवलाघवमिति वाच्यमत्रप्रागुक्तप्रतियोगितावच्छेदकत्वपर्याप्तेः प्रतियोगिताविशिष्टत्वस्य वा प्रागुक्तस्यैकत्वादेः पर्याप्त्य नभ्युपगमेऽव्याप्तिसम्पादकत्वात्सिद्धान्तकल्पनिकृष्टविशेषणापेक्षया
गुरुत्वाश्चेतिदिक् ॥ एवमेवच हेतुसमाधिकरणप्रतियोगिव्यधिकरणाभावभिन्नाभावप्रतियोगितावच्छेदकत्वाद्दिविवक्षापि हेया । यद्ययत्र घटाभावभिन्नंपदत्वादिन्यत्राव्याप्तिः प्रतियोगिव्यधिकरणहेतु समानाधिकरणघटाभावात्मकत्वात्साध्याभावस्य नच तादृशाभावत्व रूपानुयोगिता भिन्नानुयोगितानिरूपित प्रतियोगितावच्छेदकत्व विवक्षणीयन्तथाच नाव्याप्तिरिति वाच्यम् । सय्योगसम्बन्धावच्छिन्नवाच्यत्वाभावभिन्नं वाच्यत्वादित्यत्रातित्र्याप्तेः साध्याभावस्य वातादृशानुयोगिताभिन्नत्वात्त
व्यत्वाभावत्वरूपतया
तस्य च
थापि स्वनिरूपितत्वस्वनिष्ठानुयोगित्वानिरूपितत्वोभयसम्बन्धेनताशानुयोगिताविशिष्टप्रतियोगितावच्छेदकत्वम्बिवक्षणीयन्ताथा
च नदोष इति कश्चिदुक्तलक्षणानाम्व्यभिचारज्ञानप्रतिबध्यत्वाभा वादव्याप्तित्वमाह तदसमंजसं व्यभिचारस्य व्याप्त्यनुसारेण निर्वाच्यत्वादसमानप्रकारकयोरपि व्याप्तिव्यभिचारश्रानयोः प्रतिवध्यप्र
" Aho Shrutgyanam"

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202