Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 202] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे चम्पककोरकावली:-चम्पकस्य स्वनामप्रसिद्धपुष्पविशेषस्य कोरकाः कलिकाः चम्पककोरकाः तेषामावलयो राजयः, श्रेणय इति यावत् , चम्पककोरकावलयस्तास्तथा / व्यलोक्यत्-अद्राक्षीत् , अपश्यदिति यावत् / / 1 / / अहर्पतेर्दर्पभरात् प्रसर्पति, प्रभाभरे भूमिभुजां महोदये / / ददर्श ताराः पतनोन्मुखाः प्रगे, स-संवरारेबलिदीपिका इव // 92 // अन्वयः-अहर्पतेः, महोदये, ( सति ) दर्पभरात् , भूमिभुजाम् , प्रभाभरे, प्रसर्पति, ( सति ) यद्वा अहर्पतेः, प्रभाभरे, भूमिभृताम् , महोदये, प्रसर्पति, ( सति ) सः, संवरारेः, बलिदीपिकाः, इव, प्रगे, पतनोन्मुखाः, ताराः, ददर्श // 12 // वृचिः-अहर्पतेः-अहनो दिवसस्य पतिः स्वामी, प्रकाशकत्वात् अहर्पतिर्भगवान सूर्यः, तस्य तथा / “बाहर्पत्यादयः” 1 / 3 / 58 // इत्यनेन विसर्गता / महोदये-उदयात्मकमहोन्नतौ / (सति) दर्पभरात्-दर्पस्य गर्वस्य भरोऽतिशयो दर्पभरस्तस्मात् / भूमिभुजाम्-भूमिं पृथिवीं भुञ्जन्ति पालयन्ति इति भूमिभुजो राजानस्तेषान्तथा / प्रतिपक्षाणां नृपतिकदम्बकानामिति यावत् / प्रभाभरे-प्रभायास्तेजसो भरोऽतिशयः प्रभाभरस्तस्मिंस्तथा / प्रसर्पति-समुल्लसति / ( सति ) यद्वा अहर्पतेः-सूर्यस्य / प्रभाभरे-तेजोऽतिशये / भूमिभृताम्-पर्वतानाम् / महोदये-समुन्नतौ / प्रसर्पति-समुल्लसति / ( सति ) सः- प्रसिद्धः, भगवान् शतिनाथ इति यावत् / संवरारेः-कन्दर्पस्य / , बलिदीपिका:बल्यर्थमपहारार्थम् दीपिकाः प्रदीपाः, बलिदीपिकाः, तास्तथा / इव-यथा / प्रगे-प्रातः / पतनोन्मुखाःपतने पाने उन्मुखा उत्सुकास्तत्परा इति यावत् / पतनोमुखाः। तारा:-तारकाः, नक्षात्राणीति यावत् , ददर्श-अवलोकयाञ्चकार / दृष्टवानिति यावत् // 12 // अमन्यतासौ कुसुमेषु-सम्भवं, जिनोऽपरागः स परागमाश्रयन् / दिशां जयालोहितचन्दनेज्यया, कृतां रुचिं पद्मनिवासिपद्मया // 13 // अन्वय-दिशाम, जयात् , लोहितचन्दनेज्यया, पद्मनिवासिपद्मया, कृताम् , रुचिम् , (प्रति ) अपरागः, सः, असो, जिनः, परागम , आश्रयन् , कुसुमेषु-सम्भवम् , अमन्यत // 13 // वृत्तिः-दिशाम्-आशानाम् , दिशानामिति यावत् / जयात-विजयात् / लोहितचन्दनेज्यया-लोहितचन्दनेन रक्तचन्दनेन इज्या पूजा यस्याः सा लोहितचन्दनेज्या तया तथा / पद्मनिवासिपद्मया-पद्मे कमले निवसति तच्छीला पद्मनिवासिनी स चासौ पद्मा कमला लक्ष्मीरिति यावत् , पद्मनिवासिपमा तया तथा / कुताम्-विहिताम् / रुचिम्-अभिलाषम् / (प्रति) अपरागः

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388