Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 347
________________ 328 ] श्रीजननववीयमहाकाव्ये श्रीशान्तिनापचरित्र वृत्तिः--प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान्--प्राक्-पूर्व, शोकेन-अज्ञानादिजनितखेदेन निर्गमिता-निःसारिता नेत्रपयः-प्रवाहा, नयनजलधारा यैस्ते प्राक्शोकनिर्गमितनेत्रपयःप्रवाहास्ताँस्तथा / लोकान्--जनान् , भव्यजनानिति यावत् / अनु-पश्चात् / अनेकावचनामृतलुप्तदुःखान्--अनेकानि बहूनि च तानि वचनानि वाक्यानि-अनेकवचनानि तान्यमृतानि सुधा इव अनेकवचनामृतानि तैलृप्तमदर्शनतां गतम् , विच्छिन्नमिति यावद् दुःखं प्रतिकूलतयावेदनीयं पोडादि येषान्ते, अनेकवचनामृतलुप्तदुःखास्ताँस्तथा / "प्रतिकूलवेदनीयं दुःख" मिति नैयायिकाः / कुर्वन-विदधत् / आप्तगणाधिराजः-आप्तो यथार्थवक्ता चासौ गणाधिराजो-गणेश्वर आप्तगणाधिराजः / सःप्रसिद्धः / सर्ववित्-सर्वज्ञः / तदा-तस्मिन् समये / उक्तिरसात-वचनमुक्तिस्तस्यास्तस्यां वा रसोऽमृतम्, उक्तिरसस्तस्मात्तथा / उाम्-पृथिव्याम् / सितद्युति:-सिता-शुभ्रा युतिः-कान्तियस्य स तथा / चन्द्र इत्यर्थस्तदिव-तद्वत् / रेजे-शुशुभे / / 6 / / पूर्व रथाङ्गभृति पञ्चमकेऽपि पश्चात् , रागेण वा भगवति स्मितपद्मिनाशे। चक्रे स चक्रनिभचक्रमणच्छलेन,स्वस्मिन् प्रभाकररुचिं शुचिमण्डलस्थः // 62 // अन्वयः-शुचिमण्डलस्था, सः, पूर्वम् , पञ्चमके, रथाङ्गभृति, पश्चात् , स्मितपद्मिनीशे, भगवति, अपि, रागेल, वा, स्वस्मिन् , चक्रनिभचक्रमणच्छलेन, प्रभाकररुचिम् , चक्रे // 62 // वृत्तिः-शुचिमण्डलस्थः-शुचि पवित्रं यन्मण्डलम्-श्रमणकदम्बकम् , शुचिमण्डलम् , तत्र तिष्ठतीति तथा / सः-गणेशः / पूर्वम्-प्रथमम् / पञ्चमके-पश्चानां पूरणः पञ्चमः, स एव पञ्चमकस्तिस्मिन् पञ्चमे इत्यर्थः / रथाङ्गभृति-रथाङ्ग-चक्रं बिभर्ति धारयतीति रथाङ्गभृत् तस्मिंस्तथा। चक्रिणीत्यर्थः / पञ्चमचक्रवर्तिनि भगवति शान्तिनाथ इति यावत् / पश्चात-अनन्तरम् / स्मितपमिनीशे-स्मितेनेषद्धासेन तन्मात्रेण पद्मिनीशः-सूर्यः स्मितपभिनीशस्तस्मिंस्तथा / भगवतिभगं श्रीज्ञानवैराग्यकीर्तिमाहात्म्यैश्वर्यादिकमस्त्यस्येति भगवान् तस्मिंस्तथा / केवलिनि भगवति शान्तिनाथे इति यावत् / अपि-सम्भावनायाम् / रागेण-अनुरागेण प्रीत्येति यावत् / वाउपमार्थकम् / स्वस्मिन्-आत्मनि / चक्रनिभचक्रमणच्छलेन-चक्रनिभं चक्रवाकतुल्यं यच्चंक्रमणं कुटिलगमनं चक्रनिभचक्रमणच्छलन्तेन तथा | प्रभाकररुचिम्-प्रभाकरस्य-सूर्यस्य रुचिः-कान्तिः प्रभाकररुचिस्तान्तथा / चक्रे-कृतवान् / सर्वत्र सार्वगणशासनमार्वभौम-पट्टस्थितस्य गणिनोऽनुदिनार्चनासु / सिदिर्भवेद भविजनस्य पुरःस्थितस्य, नीराजनां जनयतां निजबान्धवानाम्॥६३

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388