Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 367
________________ 248] तवापि हाहा विरहात्क्षुधाकुलाः, कुलायकूलेषु विलय तेषु ते / चिरेण लब्धा बहुभिर्मनोरथैर्गताः क्षणेनास्फुटितेक्षणा मम // 141 // . सुताः कमाहूय चिराय चुकृत,-विधाय कम्प्राणि मुखानि के प्रति / कथासु शिष्यध्वमिति प्रमीन्य स, स्नुतस्य सेकाबुबुधे नृपाश्रुणः // 142 / / इत्थममुं विलपन्तममुञ्चद्दीनदयालुतयावनिपालः। रूपमदर्शि धृतोऽसि यदर्थ, गच्छ यथेच्छमथेत्यभिधाय // 143 // आनन्दजाश्रुभिरनुस्रियमाणमार्गान्, प्राक्शोकर्निगमितनेत्रपयःप्रवाहान् / चक्रे सचक्रनिभचक्रमणच्छलेन, नीराजना जनयतां निजबान्धवानाम् // 144 // श्रीहर्ष कविराजगनिमुकुटालङ्कारहीरः सुतं, श्रीहीरः सुषुवे जितेन्द्रियचयं मामलदेवी च यम् / तचिन्तामणिमन्त्रचिन्तनफले शृङ्गारमणयामहाकाव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः // 145 // परिशिष्ट-२ // शान्तिमाथचरित्रम् // षष्ठः प्रस्तावः इतश्चात्रैव भरते ग्रुमादिजिनसन्ततिः / कुरुरित्यभवत् एवं कुरुदेशस्तदाख्यया // 1 // हस्तीति तत्सुतस्तैन निर्ममे हस्तिनापुरम् / गृहाट्टरचनाहारि तुजसाकारगीपुरम् // 2 // बहुसरिकतावासं शोभित बहुमजलैः / / अर्वगणनाकारं तत्पुरं भूरिस्रवत् // 3 //

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388