Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 379
________________ चतुनिधर सोऽथ प्रामाकरपुराकुलाम् / स्वामी विहरति स्मोकी महासत्वशिरोमणिः // 147 // मासान् छअस्थकालेऽष्टौ विहृत्य पुनराययौ / स हस्तिनापुरे तत्र सहस्रामवणे वरे // 14 // तत्र पत्रप्रसूनादिनन्दिभृनन्दिनामकः / / सुविधालोऽभवद् वृक्षस्तस्थौ तस्य तले प्रभुः // 149 // प्रभोः प्रवर्तमानस्य शुक्लध्याने वरे तदा / कुतषष्ठस्य पोषस्य शुद्धायां नवमीतिथौ // 150 // भरणीस्थे निशानाथे क्षीणकर्मचतुष्टये / उस्पन्नमतुलं नित्यं केवलं ज्ञानमुज्ज्वलम् // 151 // चतुर्विधस्ततो देवैः समेत्य चलितासनैः / / अकारि रम्यं समवसरणं जिनहेतवे // 152 / / ऊर्ध्या योजनमात्रायां वायुनाऽशुभपुद्गलाः / अपनीतास्ततो गन्धोदकेन शमितं रजः // 153 // आयो मणिमयो वप्रः कपिशीर्षसमन्वितः / / द्वितीयश्च हेममयः सुरत्नकपिशीर्षक: // 154 // सुवर्णकपिशीर्षाकस्तृतीयो रूप्यनिर्मितः / विमानज्योतिर्भवनवासिभिस्ते कृताः सुरैः // 155 // जज्ञे सतोरणा तेषु प्रत्येकं द्वाश्चतुष्टयी / स्वाम्यनाद् द्वादशगुणस्तन्मध्येऽशोकपादपः // 156 // चत्वारि परितस्तस्य सिंहासनवराणि च / छत्रत्रयं चामराणि व्यन्तरै विहितं यदः // 15 // प्रविश्य पूर्वद्वारेण सततीर्थनमस्कृतिः / निषसाद प्रसमास्यः पूर्वसिंहासने प्रभुः // 158 // शेषेषु तत्पतिच्छन्दाः पृष्ठे मामण्डलं प्रभोः / पुरा कुसुमवृष्टिश्चानानुमात्री सुरैः कृता // 15 //

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388