Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 387
________________ 368] शालिदास्यादिसद्भक्ष्य जितश्चातिगौरवात् / दत्तं त्रयोदशगुणख्यातं ताम्बूलमस्य च // 1570 // शेते स्म चारुशय्यायां रम्यावासगतोऽथ सः / हतं तस्याशु दारिद्रयं यस्य तुष्टो महीपतिः // 1571 / / इत्थं संप्राप्तसौख्योऽपि विसस्मार वनं न सः / तत्र स्वैरविहारं च निजां सहचरी च ताम् // 1572 // किंकिल्लिपञ्जवाहारं सुन्दरे नन्दने वने / चरनपि स्मरत्येव करभः स्वां मरुस्थलीम // 1573 / / परं शशाक नो गन्तुं पतिभिः सुनियन्त्रितः / एवमस्थात्तत्र कालं कियन्तमसको तथा // 1574 // वर्षाकालेऽन्यदाऽऽयाते गर्जत्यम्बुधरेऽसकृत् / विद्युद्विलासे जाते च सोऽभूद्विरहपीडितः // 157 // मेघगर्जारवो विद्युद्विलासः केकिनां स्वरः / दुःसहो विरहार्तानामेकैको यमदण्डवत् // 1576 // सोऽथ दध्यौ सुवस्त्रालङ्कारो यास्याम्यहं यदि / भाविनी व्याहृतिस्तन्मे नग्नस्यैव गतिः शुभा // 1577 // एवं विचिन्त्य वश्चयित्वा यामिकान् स कथश्चन / निःसृत्य भवनाद्रात्रौ शनैः स्वस्थानमाययौ // 1578 / / . अन्याकारममु दृष्ट्वा संभ्रान्तं तत्कुटुम्बकम् / पप्रच्छ हन्त कोऽसि त्वं सोऽवदत्तावकोऽस्म्यहम् // 1579 // ततश्च प्रत्यभिज्ञाय पृष्टस्तन्मापुरैरयम् / कास्थाः कालमियन्तं त्वं किं वा कान्तिस्तवेदृशी // 1580 // ततस्तेन स्ववृत्तान्तः सर्वस्तेषां निवेदितः / कथितं चानुभूतं तद्ग्रामवासादिकं सुखम् // 1581 // शंस कीदृशरूपं तदिति भूयोपि पृच्छन्ताम् / तत्प्रतीतोपमानेन तेषां कथयति स्म सः // 1582 //

Loading...

Page Navigation
1 ... 385 386 387 388