Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 385
________________ 361 ] एवं त्रिभुवनश्रेयः स्थानं शान्तिरपालयत् / स पश्चविंशतिवर्षसहस्राण्यनगारताम् // 1544 // ऊनान्येकेन वर्षेण तानि केवलितां पुनः / वर्षलक्षमनूनं च सर्वायुरभवत्प्रभोः // 1545 // निर्वाणसमयं स्वस्यासनं ज्ञात्वा जगद्गुरुः / आरुरोहच शिखरे संमेतस्य महीभृतः // 1546 // विज्ञातस्वामिनिर्वाणा: सुरेन्द्रा एत्य सत्वरम् / चक्रुस्तत्रान्त्यसमवसरणं सरणं श्रियाम् // 1547 // तत्रोपविश्य भगवांचके पर्यन्तदेशनाम् / आचख्यौ सर्वभावानामनित्यत्वं महीतले // 1548 // इत्युवाच च मो भव्याः कार्य तत्कर्म किश्चन / येन स प्राप्यते मुक्तिर्मुक्त्वाऽसारां भवस्थितिम् // 1519 // अत्रान्तरे गणधरः पादप्रणतिपूर्वकम् / पप्रच्छैवं जिनं कीडग्रूपा सिद्धिर्भवत्यसौ // 1550 // प्रभुः प्रोवाच सा हारहीरचन्द्रकरोज्ज्वला / योजनानां पञ्चचत्वारिंशवक्षाणि विस्तृता // 1551 // श्वेतोत्तानवरच्छत्र-समसंस्थानसंस्थिता / सकलस्यापि लोकस्य साऽग्रभागे प्रतिष्ठिता // 1552 // पिण्डे च योजनान्यष्टौ मध्यमागे सका पुनः / बायते मषिकापत्रतन्वी चान्ते क्रमादियम् // 1553 // यदन्त्ययोजनं तस्यान्त्यकोशस्य षडंशके / सिद्धाः प्रतिष्ठितास्तत्रानन्तसौख्यसमन्विताः // 1554 // तत्र जन्मजरामृत्युरोगशोकायुपद्रवाः / न जायन्ते. कषायाश्च क्षुत्वषाद्याश्च देहिनाम् // 1555 / / सौख्यं निरुपमं तत्र वकी। सुस्थिर सरकार मुग्धलोकानानोमा बाबा दोसने New

Loading...

Page Navigation
1 ... 383 384 385 386 387 388