Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 382
________________ [363 पादपीठे जिनेन्द्रस्य निषण्णः प्रथमो गणी / चक्रे द्वितीयपौरुष्या व्याख्यानं सदसः पुरः // 1343 / / जैनधर्मस्थिरीकारकारिणीमघहारिणीम्। सङ्घस्य कथयामास सोऽन्तरङ्गकथामिमाम् // 1344 // कृता गणधरेणैवं प्रवरा धर्मदेशना / कथिता द्वादशाङ्गी च या स्वयं तेन निर्मिता // 1506 / / साधूनां च दशविधा सामाचारी प्रकाशिता / तेषामशेषकृत्यं च श्रुतकेवलिनाऽमुना // 1507 / / इति शान्तिबिनवरो विजहार महीतले / भव्याम्बुजवनं नित्यं सूरवत् प्रतिबोधयन् // 1508 // केचिद्भगवतः पावें प्रव्रज्यां जगृहुर्जनाः / गृहस्थधर्म केचिच्च शुमभावात्प्रपेदिरे // 1509 // केचनाविरतसम्यग्दृष्टयो भद्रकाः परे / संजायन्ते स्म भगवच्छीशान्तिप्रतिबोधिताः // 1510 // सर्वस्यापि तमो नष्टमुदिते जिनभास्करे / कौशिकानामिवान्धत्वमभव्यानामभूच्च तत् // 1511 / / वहिनाऽपि न सिध्यन्ति यथा कंकटुकाः कणाः / तथा सिद्धिरमव्यानां जिनेनापि न जायते // 1512 // यथोषरक्षितौ धान्यं न स्याद् वृष्टेऽपि नीरदे: बोधो न स्यादभव्यानां जिनदेशनया तथा // 1513 // यत्र यत्र जनपदे श्रीशान्तिर्व्यहरत् प्रभुः / / सर्वदुरितोपशान्तिस्तत्र तत्राभवजने // 1514 // नाभूवन योजनशतमध्ये विहरति प्रभौ / .. दुर्मिचडमरादीनि पोंडाकारीणि, देहिनांस // 1515 फलपुष्प वसुधा सुखसुश्वरा / . भदेवजिनागमें // 1516 इत्यादिलिनमाहात्म्य विश्वविस्मयकारकम् / " रि५५ NDTNT E- Pr SOL.TVE T TE OF

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388