Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 370
________________ [ 351 निशीथसमये स्वर्णवर्ण कान्तिसमन्वितम् / सा देवी सुषुवे पुत्रं विश्वत्रयसुखावहम् // 30 // अत्रान्तरे षडधिकपञ्चाशदिक्कुमारिकाः / अवधिज्ञानतो ज्ञात्वा जिनजन्म समाययुः // 31 // अष्टावेयुरधोलोकाद् गजदन्ताद्रिकन्दतः / अष्टौ च नन्दनवनकूटाद् मेरुनगस्थितात् // 32 // प्रत्येकं रुचकद्वीपादष्टावष्टौ कुमारिकाः / एयुर्दिग्भ्यश्चतसृभ्यश्चतस्रश्च विदिग्गताः // 33 // मध्यमाद् रुचकद्वीपाच्चतस्रश्च दिगङ्गनाः / एवं सम्मिलिताः सर्वाः षट्पञ्चाशद् भवन्ति ताः // 34 // संवर्तवातजलदकृति दर्पणधारिताम् / भृङ्गारतालवृन्तानां चामराणां च धारणम् // 35 // दीपिकाधारणं रक्षाविधानप्रभृतीनि च / चक्रिरे सूतिकर्माणि क्रमेणैवं जिनस्य ताः // 36 // अत्रान्तरे सुरेन्द्रस्य चचालाचलमासनम् / सम्प्रयुक्तावधिज्ञानो जिनजन्म विवेद सः // 37 // आज्ञाप्य त्रिदशं नैगमेषिणं हरिणाननम् / ज्ञापयामास तद्देवान् घण्टास्फालनपूर्वकम् // 38 // सर्वे संनह्य देवास्ते हरेरन्तिकमाययुः / विमानं कारयामास प्रधानं पालकेन सः // 39 // तत्राधिरुह्य सपरीवारोऽलङ्कारशोभितः / आगादनुपमश्रीको जिनजन्मगृहे हरिः // 40 // तुम्यं नमस्तीर्थनाथ ! सनाथीकृतविष्टप ! / / कृपारससरिनाथ ! नाथ ! श्रीविश्वसेनज ! // 4 // कुक्षौ रत्नघरे ! देवि ! जगद्दीपप्रदायिके / / ...... नमस्तुभ्यं जगन्मातस्त्वं धन्या पुण्यवत्यसि // 12 //

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388