Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ पाणिपादतले यस्यारक्त लक्षणलक्षिते / स्निग्धताम्रपृथूत्तुङ्गा नखाश्च .मुकुरोपमाः // 69 // पादौ कूर्मोन्नतावेणी-जङ्घाकारे च जद्धिके / ऊरू करिकरप्रख्यौ विस्तीर्णं च कटीतटम् // 70 // गम्भीरदक्षिणावर्तो नाभिर्मध्यं च वज्रवत् / : पुरद्वारकपाटाभं दृढं वृक्षःस्थलं तथा // 71 // बाहू पुरार्गलातुन्यौ ग्रीवा कम्बुसमा वरा / बिम्बोपमौ चाधरोष्ठौ कुन्दकुड्मलवद् द्विजाः // 72 // उत्तुङ्गः सरलो नाशावंशः सज्जनवृत्तवत् / पनपत्रोपमे नेत्रे अष्टमीन्दुसमालिकम् // 73 // दोलाकारं अतियुगं छत्राकारं च मस्तकम् / स्निग्धा अलिकुलश्यामाः कुन्तलाश्चातिकोमलाः // 74 // पअगन्धसमः श्वासो परहेमरुचिस्तनुः / इत्यङ्गलक्षणं यस्य कुरङ्गश्च तथाऽपरम् // 75 // त्रिभिमा॑नः समायुक्तोऽशेषविज्ञानपारगः / जातः सर्वजनोत्कृष्टः प्रभुः सम्प्राप्तयौवनः // 76 / / वत्सराणां सहस्रेषु पञ्चविंशतिषु क्रमात् / गतेषु भगवान राज्ये जनकेन निवेशितः // 77 // परिणायितश्चानेकाः सुरूपाः कुलबालिकाः / . सकलान्तःपुरीसारा जज्ञे तस्य यशोमती // 7 // जीवो दृढरथस्याऽथ स सर्वार्थात्परिच्युतः / आगाद्यशोमतीकुक्षौ चक्रस्वप्नोपसूचितः // 79 // समये च सुतो जज्ञे तस्योत्सवपुरःसरम् / चक्रायुध इति नाम चक्रे स्वप्नानुसारतः // 8 // कलाकलापसम्पूर्णः क्रमात्सम्प्राप्तयौवनः / सोऽपि पाणिग्रहं राजकन्यकानां हि कारितः // 8 //

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388