Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ [ 339 सरोरुहं तस्य दृशैव निर्जितं, जिताः स्मितेनैव विधोरपि श्रियः / कुतः परं भव्यमहो महीयसी, तदाननस्योपमितौ दरिद्रता // 24 // स्ववालमारस्य तदुत्तमाङ्गः, समं चमर्येव तुलाभिलाषिणः / अनागसे शंसति बालचापलं, पुनः पुनः पुच्छविलोलनच्छलात् // 25 // महीभृतस्तस्य च मन्मथश्रिया, निजस्य चित्तस्य च तं प्रतीच्छया / द्विधा नृपे तत्र जगत्रयीभुवां, नतभ्रुवां मन्मथविभ्रमोऽभवत् // 26 // निमीलनभ्रंशजुषा दृशा भृशं, निपीय तं यस्त्रिदशीभिरर्जितः / / अमूस्तमभ्यासभरं विवृण्वते, निमेषनिःस्वैरधुनाऽपि लोचनैः // 27 // अदस्तदाकर्णि फलाट्यजीवितं, दृशोर्द्वयं नस्तदवीक्षि चाफलम् / इति स्म चक्षुःश्रवसां प्रिया नले, स्तुवन्ति निन्दन्ति हृदा तदात्मनः // 28 // विलोकयन्तीभिरजस्रभावना, बलादमु नेत्रनिमीलनेष्वपि / अलम्भि माभिरमुष्य दर्शने, न विघ्नलेशोऽपि निमेष निर्मितः // 29 // न का निशि स्वप्नगतं ददर्श तं, जगाद गोत्रस्खलिते च का न तम् / तदात्मताध्यातधवा रते च का, चकार वा न स्वमनोभवोद्भवम् // 30 // श्रियाऽस्य योग्याऽहमिति स्वमीक्षितुं, करे तमालोक्य सुरूपया धृतः / विहाय भैमीमपदर्पया कया, न दर्पणः श्वासमलीमसः कृतः // 31 // यथोह्यमानः खलु भोगभोजिना, प्रसह्य वैरोचनिजस्य पत्तनम् / विदर्भजाया मदनस्तथा मनो(5-)नलावरुद्धं वयसैव वेशितः // 32 // नृपेऽनुरूपे निजरूपसम्पदां, दिदेश तस्मिन् बहुशः श्रुतिं गते / विशिष्य सा भीमनरेन्द्रनन्दना, मनोभवानैकवशंवदं मनः // 33 // उपासनामेत्य पितुः स्म रज्यते, दिने दिने साऽवसरेषु बन्दिनाम् / पठत्सु तेषु प्रतिभूपतीनलं, विनिद्ररोमाऽजनि शृण्वती नलम् // 34 // कथानुषङ्गेषु मिथः सखीमुखा-तणेऽपि तन्व्या नलनामनि अते / द्रुतं विधूयान्यदभूयतानया, मुदा तदाकर्णनसन्जकर्णया // 3 // स्मरात्परासोरनिमेषलोचना-द्विभेमि - तद्भिन्नमुदाहरेति सा / जनेन यूनः स्तुवता तदास्पदे, निदर्शनं नैषधमभ्यषेचयत् // 36 //

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388