Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 342 ] अपि द्विजिह्वाम्यवहारपौरुषे, मुखानुषक्तायतवल्गुवल्गया / उपेयिवांसं प्रतिमल्लतां रय-स्मये जितस्य प्रसभं गरुत्मतः // 63 // स सिन्धुदं शीतमहःसहोदरं, हरन्तमुच्चैःश्रवसः श्रियं हयम् / जिताखिलक्ष्माभृदनल्पलोचन -स्तमारुरोह क्षितिपाकशासनः // 64 // निजा मयूखा इव तीक्ष्णदीधिति, स्फुटारविन्दाकितपाणिपङ्कलम् / तमश्ववारा जवनाश्वयायिनं, प्रकाशरूपा मनुजेशमन्वयुः // 65 / / चलनलङ्कृत्य महारयं हयं, स्ववाहवाहोचितवेषपेशलः / प्रमोदनिःस्पन्दतराक्षिपक्ष्मभि-फेलोकि लोकैनगरालयैर्नलः // 66 // क्षणादर्थेष क्षणदापतिप्रभः, प्रभञ्जनाध्येयजवेन वाजिना। सहैव ताभिर्जनदृष्टिवृष्टिभि-बहिः पुरोऽभूत्पुरुहूतपौरुषः // 67 // ततः प्रतीच्छ प्रहरेति भाषिणी परस्परोल्लासितशल्यपल्लवे। . मृषा मृधं सादिबले कुतूहला-नलस्य नासीरगते वितेनतुः // 68 // प्रयातुमम्माकमियं कियत्पदं, धरा तदम्भोधिरपि स्थलायताम् / इतीव वाहैर्निजवेगदर्पितः, पयोधिरोधक्षममुद्धतं रजः // 69 / / हरैर्यदक्रामि पदैककेन खं, पदैश्चतुर्भिः क्रमणेऽपि तस्य नः / त्रपा हरीणामिति नमिताननै-यवतिं तैरर्धनभाकृतक्रमैः // 7 // चमूचरास्तस्य नृपस्य सादिनो, जिनोक्तिषु श्राद्धतयेव सैन्धवाः / विहारदेशं तमवाप्य मण्डली-मकारयन्भूरितुरङ्गमानपि // 71 // . द्विषद्भिरेवास्य विलपिता दिशो, यशोभिरेवाब्धिरकारि गोष्पदम् / इतीव धारामवधीर्य मण्डली, क्रियाश्रियाऽमण्डि तुरङ्गमैः स्थली // 72 // अचीकरच्चारु हयेन या भ्रमी-निजातपत्रस्य तलस्थले नलः / मरुत्किमद्यापि न तासु शिक्षते, वितत्य वात्यामयचक्रचक्रमान् // 73 // विवेश गत्वा स विलासकाननं, ततः क्षणात्क्षोणिपतिधृतीच्छया / प्रवालरागच्छुरितं सुषुप्सया, हरिपनच्छायमिवार्णसां निधिम् // 74 // वनान्तपर्यन्तमुपेत्य सस्पृहं, क्रमेण तस्मिन्नवतीर्णदृक्पथे / न्यवर्ति दृष्टिप्रकरैः पुरीकसा-मनुव्रजद्वन्धुसमाजबन्धुभिः // 15 //

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388