Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 31. ] नलस्य पृष्टा निषधागता गुणान् , मिषेण दूतद्विजवन्दिचारणाः / / निपीय तत्कीर्तिकथामथानया, चिराय तस्थे(s-)विमनायमानया // 37 // प्रियं रियां च त्रिजगज्जयित्रियो, लिखाधिलीलागृहभित्ति कावपि / .. इति स्म सा कारुवरेण लेखितं, नलस्य च स्वस्य च सख्यमीक्षते // 38 // मनोरथेन स्वपतीकृतं नलं, निशि क सा न स्वपती स्म पश्यति / अदृष्टमप्यर्थमदृष्टवैभवात् , करोति सुप्तिर्जनदर्शनातिथिम् // 39 // निमीलितादक्षियुगाच्च निद्रया(5-)हृदोऽपि बाह्येन्द्रियमौनमुद्रितात् / अदर्शि सङ्गोप्य कदाप्यवीक्षितो, रहस्यमस्याः स महन्महीपतिः // 40 // अहो अहोभिर्महिमाहिमागमे-ऽप्यभिप्रपेदे प्रति तां स्मरादिताम् / तपर्तुपूर्तावपि मेदसाम्भरा, विभावरीमिबिभरांबभूविरे // 41 // स्वकान्तिकीर्तिव्रजमौक्तिकस्रजः, श्रयन्तमन्तर्घटनागुणश्रियम् / कदाचिदस्या युवधैर्यलोपिनं, नलोऽपि लोकादशृणोद् गुणोत्करम् // 42 // तमेव लब्ध्वाऽवसरं ततः स्मरः, शरीरशोभाजयवातमत्सरः / अमोघशक्त्या निजयेव मूर्तया, तया विनिर्जेतुमियेष नैषधम् // 43 // अकारि तेन श्रवणातिथिर्गुणः, क्षमाभुजा भीमनृपात्मजालयः / ' तदुच्चधैर्यव्ययसंहितेषुणा, स्मरेण च स्वात्मशरासनाश्रयः // 44 // अमुष्य धीरस्य जयाय साहसी, तदा खलु ज्यां विशिखैः सनाथयन् / निमज्जयामास यशांसि संशये, स्मरस्त्रिलोकी विजयार्जितान्यपि // 45 // अनेन भैमी घटयिष्यतस्तथा, विधेरवन्ध्येच्छत्या व्यलासि तत् / अभेदि तत्तादृगनङ्गमार्गणे-र्यदस्य पौष्पैरपि धैर्यकञ्चकम् // 46 // किमन्यदद्यापि यदस्त्रतापितः, पितामहो वारिजमाश्रयत्यहो / स्मरं तनुच्छायतया तदात्मनः, शशाक शङ्के स न लयितुं नलः // 47 // उरोभुवा कुम्भयुगेन जम्भितं, नवोपहारेण वयस्कृतेन किम् / त्रपासरिदुर्गमपि प्रतीर्य सा, नलस्य तन्वी हृदयं विशेषयत् // 48 // अपह्नवानस्य जनाय यनिजा-मधीरतामस्य कृतं मनोभुवा / अबोधि तज्जागरदुःखसाक्षिणी, निशा च शय्या च शशाङ्ककोमला // 49 // .

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388