Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 338 ] निवारितास्तेन महीतलेऽखिले, निरीतिभावं गमितेऽतिवृष्टयः / न तत्यजुर्नुनमनन्यविश्रमाः, प्रतीपभूपालमृगीदृशां दृशः // 11 // सितांशुवर्णै यति स्म तद्गुणै-महासिवेम्नः सहकृत्वरी बहुम् / दिगङ्गनाङ्गावरणं रणाङ्गणे, यशःपटं तद्भटचातुरीतुरी // 12 // प्रतीपभूपैरिव किं ततो भिया, विरुद्धधर्मेरपि भेत्तृतोज्झिता / / अमित्रजिन्मित्रजिदोजसा स य - द्विचारक्चरदृगप्यवर्तत // 13 // तदोजसस्तयशसः स्थिताविमौ, वृथेति चित्ते कुरुते यदा यदा / तनोति भानोः परिवेषकेतवात्तदा विधिः कुण्डलनां विधोरपि // 14 // .. अयं दरिद्रो भवितेति वैधसी, लिपि ललाटेऽर्थिजनस्य जाग्रतीम् / मृषा न चक्रेऽल्पितकल्पपादपः, प्रणीय दारिद्रयदरिद्रतां नृपः // 15 // विभज्य मेरुन यदर्थिसात्कृतो, न सिन्धुरुत्सर्गजलव्ययैर्मरुः / अमानि तत्तेन निजायशोयुगं, द्विकालबद्धाश्चिकुराः शिरस्थितम् // 16 // अजस्रमभ्यासमुपेयुषा समं, मुदेव देवः कविना बुधेन च / दधौ पटीयान् समयं नयनयं, दिनेश्वरश्रीरुदयं दिने दिने // 17 // अधोविधानात्कमलप्रवालयोः, शिरःसु दानादखिलक्षमाभुजाम् / पुरेदमूवं भवतीति वेधसा, पदं किमस्याङ्कितमूर्ध्व रेखया // 18 // जगज्जयं तेन च कोशमक्षयं, प्रणीतवाञ्शैशवशेषवानयम् / सखा रतीशस्य ऋतुर्यथा वनं, वपुस्तथाऽऽलिङ्गदथास्य यौवनम् // 19 // अधारि पछेषु तद्घ्रिणा घृणा, क्व तच्छयच्छायलवोऽपि पल्लवे / तदास्यदास्येऽपि गतोऽधिकारितां, न शारदः पार्विकशर्वरीश्वरः // 20 // किमस्य लोम्नां कपटेन कोटिभि-विधिर्न लेखाभिरजीगणद्गुणान् / न रोमकूपौघमिषाज्जगत्कृता, कृताश्च किं दूषणशून्यबिन्दवः // 21 // अमुष्य दोामरिदुर्गलुण्ठने, ध्रुवं गृहीतार्गलदीर्घपीनता / उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुधेषेतिरः प्रसारिता // 22 // स्वकेलिलेशस्मितनिन्दितेन्दुनो, निजांशदृक्तर्जितपद्मसम्पदः / अतद्वयीजित्वरसुन्दरान्तरे, न तन्मुखस्य प्रतिमा चराचरे // 23 //

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388