Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 344 ] रसालसालः समदृश्यतामुना, स्फुरद्विरेफारवरोषहुकृतिः / समीरलोलैर्मुकुलैर्वियोगिने, जनाय दित्सन्निव तर्जनाभियम् // 89 // दिने दिने स्वं तनुरेधि रेऽधिकं, पुनःपुनर्मूर्छ च तापमृच्छ च / इतीव पान्थाशपतः पिकान् द्विजान्, सखेदमैक्षिष्ट स लोहितेक्षणान् // 90 // अलिस्रजा कुडमलमुच्चशेखरं, निपीय चाम्पेयमधीरया धिया / म धूमकेतुं विपदे वियोगिना-मुदीतमातङ्कितवानशङ्कत // 11 // गलत्परागं भ्रमिभङ्गिभिः पतत्प्रसक्तभृङ्गावलि नागकेसरम् / स मारनाराचनिघषणस्खल-ज्ज्वलत्कणं शाणमिव व्यलोकयत् // 12 // . तदङ्गमुद्दिश्य सुगन्धि पातुकाः शिलीमुखाली: कुसुमाद् गुणस्पृशः / स्वचापदुर्निर्गतमार्गणभ्रमात् स्मरः स्वनन्तीरवलोक्य लज्जितः // 93 // मरुल्ललत्पल्लवकण्टकैः क्षतं, समुच्छलचन्दनसारसौरभम् / स वारनारीकुचसञ्चितोपमं, ददर्श मालूरफलं पचेलिमम् // 14 // युवद्वयीचित्तनिमजनोचित-प्रसूनशून्येतरगर्भगह्वरम् / स्मरेषु धीकृत्य धिया भयान्धया, स पाटलायाः स्तबकं प्रकम्पितः // 95 // मुनिद्रुमः कोरकितः शितिद्यति-वनेऽमुनाऽमन्यत सिंहिकासुतः / तमित्रपक्षत्रुटिकूटभक्षितं, कलाकलापं किल वैधवं वमन् // 16 // पुरा हठाक्षिप्ततुषारपाण्डुर-च्छदा घृतेर्वीरुधि बद्धविभ्रमाः / मिलिन्नमीलं ससृजुर्विलोकिता, नभस्वतस्तं कुसुमेषुकेलयः // 97 // गता यदुत्सङ्गतले विशालता, द्रुमाः शिरोभिः फलगौरवेण ताम् / कथं न धात्रीमतिमात्रनामितेः, स वन्दमानानभिनन्दति स्म तान् // 98 // नृपाय तस्मै हिमितं वनानिलैः, सुधीकृतं पुष्परसैरहमहः / विनिर्मितं केतकरेणुभि सितं, वियोगिनेऽदत्त न कौमुदीमुदः / / 99 // अयोगमाजोऽपि नृपस्य पश्यता, तदेव साक्षादमृतांशुमाननम् / पिकेन रोषारुणचक्षुपा मुहुः, कुहूरुतायत चन्द्रवैरिणी // 100 // अशोकमर्यान्वितनामताशया, गताञ्शरण्यं गृहशोचिनोऽध्वगान् / अमन्यतावन्तमिवैष पल्लवैः, प्रतीष्टकामज्वलदस्त्रजालकम् // 101 // .

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388