Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ [ 341 स्मरोपततोऽपि भृशं न स, प्रभुर्विदर्भराज तनयोमयाचत / त्यज्यन्त्यसूञ्शम च मानिनो वरं, त्यजन्ति न त्वेकमयाचितव्रतम् // 50 // मृषाविषादाभिनयादयं कचिज्जुगोप निःश्वासतति वियोगजाम् / विलेपनस्याधिकचन्द्रभागता-विभावनाचापललाप पाण्डुताम् // 51 // शशाक निहोतुमयेन तत्प्रिया-मयं बभाषे यदलीकवीक्षिताम् / समाज एवालपितासु वैणिकै-मुमूर्छ यत्पश्चममूर्छनासु च // 52 // अवाप सापत्रपतां स भूपति-जितेन्द्रियाणां धुरि कीर्तितस्थितिः / असंवरे शंबरवैरिविक्रमे, क्रमेण तत्र स्फुटतामुपेयुषि // 53 // अलं नलं रोद्धुममी किलाभवन् , गुणा विवेकप्रमुखा न चापलम् / स्मरः स रत्यामनिरुद्धमेव यत् सृजत्ययं सर्गनिसर्ग ईदृशः // 54 // अनङ्गचिह्न स विना शशाक नो, यदाऽऽसितुं संसदि यत्नवानपि / क्षणं तदाऽऽरामविहारकैतवानिषेवितुं देशमियेष निर्जनम् // 55 // अय श्रिया भसितमत्स्यलाञ्छनः, समं वयस्यैः स्वरहस्यवेदिभिः / पुरोपकण्ठोपवनं किलेक्षिता, दिदेश यानाय निदेशकारिणः // 56 // अमी ततस्तस्य विभूषितं सितं, जवेपि मानेऽपि च पौरुषाधिकं / उपाहरनश्वमजस्रचञ्चलैः, खुराञ्चलैः क्षोदितमन्दुरोदरम् // 57 // अथान्तरेणावटुगामिमाऽध्वना, निशीथिनीनाथमहःसहोदरैः। निगालगावमणेरिवोत्थित-विराजितं केसरकेशरश्मिभिः // 58 // अजस्रभूमीतटकुट्टनोत्थितै-रुपास्यमानं चरणेषु रेणुभिः / रयप्रकर्षाध्ययनार्थमागते-र्जनस्य चेतोभिरिवाणिमाकितैः // 59 // चलाचलपोथतया महीभृते, स्ववेगदर्यानिव वक्तुमुत्सुकम् / / अलं गिरा वेद किलायमाशयं, स्वयं हयस्येति च मौनमास्थितम् // 60 // महारथस्याध्वनि चक्रवर्तिनः, परानपेक्षोद्वहनाद्यशः सितम् / रदावदातांशुमिषादनीदृशां, हसन्तमन्तबलमर्वतां रवेः // 61 // सितत्विषच्चञ्चलतामुपेयुषो, मिषेण पुच्छस्य च केसरस्य च / स्फुटं चलचामरयुग्मचिह्ननै-रनिह्नवानं निजवाजि राजताम् // 62 //

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388