Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 330.] श्रीजननंषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वशीकृतानि स्वाधीनीकृतानोति यावदिद्रियाणि मनःप्रधानानि यैस्ते जितेन्द्रिया मुनयस्तेषां चयो वृन्दम्, जितेन्द्रियचयस्तन्तथा, मुनिवर्गमित्यर्थः / सुतम्-पुत्रं शिष्यश्च, शिष्ये पुत्रवदाचारात् / सुषुवे-जनयामास, समुत्पादथामासेति यावत् / शीलविजय-कमलविजय-चारित्रविजयाख्य-भ्रातृत्रयरूपमुनिवर्गस्य समर्थसाधुपुत्रत्वात् , सौभाग्यदेवीकुक्षिरत्नत्वात् श्रीहीरविजयसूरिराजदीक्षितत्वाच्च / तचिन्तामणिमन्त्रचिन्तनफले-तदुक्तश्चिन्तामणिमन्त्रस्तच्चिन्तामणिमन्त्रः, तस्य चिन्तनमनुध्यानन्तत्फलं फलरूपम् तच्चिन्तामणिमन्त्रचिन्तनफलम् तस्मिँस्तथा / शङ्गारभङ्गया-शृङ्गेषु शिखरेषु आरों गतिः प्राप्तता यस्य स शृङ्गारो मेघस्तस्य शिखरेषु बहुवर्षित्वात् , नामसाम्यात् मेघविजयोपाध्यायस्तस्य भङ्गीवचनरचना तया तथा / चारुणि-रमणीये / नैषधीयचरिते-निषधानां तदाख्यजनपदानां राजा नैषधो नलस्तस्येदम् नैषधीयम् , नलसम्बन्धीत्यर्थः। तस्येव चरितमाचारः समस्यारूपो यत्र तन्नैषधीयचरितम्, श्रीनैषधीयचरिताद्यसर्गसमस्यापूर्तिरूपं श्रीशान्तिनाथचरित्रमिति यावत् , तस्मिस्तथा / महाकाव्य-लोकोत्तरनिपुणताशालिकविकर्म काव्यम् , तच्च “तददोषौ शब्दार्थों सगुणावनलडकृती पुनः क्वापि” इति मम्मटाचार्यमते ताशविलक्षणशब्दार्थशरीरम् “वाक्यं रसात्मकं काव्यम्" इति विश्वनाथलक्षितं रसात्मकवाक्यरूपम् “रमणीयार्थप्रतिपादकः शब्दः काव्यम्" इति पण्डितराजजगन्नाथलक्षित-रमणीयार्थप्रतिपादकशब्दरूपम् वा महद्विशालं प्रधानश्च तत्काव्यम् महाकाव्यम् , तस्मिंस्तथा / यमादिः-यमा-अहिंसादीनि पश्च महाव्रतानि, सैव संख्या आदिर्यस्य स यमादिः षष्ठ इत्यर्थः / सर्गः-अध्यायः / गत:-पूर्णः चरमवर्णध्वंसरूपां समाप्तिमगादिति यावत् // 6-64 // इति-वाचकप्रवरश्रीमेघविजयजिद्गणिराजविरचिते श्रीनैषधीयमहाकाव्यप्रथमसर्गपादपूर्तिस्वरूपे श्रीशान्तिनाथचरित्रे शासनसम्राट्-सूरिचक्रचक्रवर्ति-तपागच्छाधिपति-भट्टारकाचार्य-महाराजाधिराजश्रीविजयनेमिसूरीश्वर-महाराजपट्टालङ्कारशास्त्रविशारदकविरत्न - पीयूषपाणि-पूज्यपादाचार्यमहाराज श्रीविजयामृतसूरीश्वर-विरचित-विद्वद्विनोदिनीनामवृत्तिविभूषिते // षष्ठः सर्गः समाप्तः //

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388