Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 1 प्रशस्तिः / जयति जगति जाग्रज्ज्ञानयोगाद् युगादौ, जिनवरनवरश्मिारुदेवादिदेवः / तदनु दिनपकान्तिः शान्तिरर्हन स चक्री, जिनपतिरपि पावः शाश्वतश्रीविवस्वान् // 1 // अन्वयः-- युगादो, ज्ञानयोगात् , जगति, जाग्रत् , जिनवरनवरश्मिः, मारुदेवादिदेवः, जयति, तदनु, दिनपकान्तिः, चक्री, सः, शान्तिः, अर्हन् , (जयति) शाश्वतश्री:, विवस्वान् , जिनपतिः, पार्श्व:, अपि, (जयति) // 1 // ____ वृत्तिः—युगादौ-युगस्य युगाना वा आदिः प्रथमावयवो युगादिस्तस्मिंस्तथा / युगप्रारम्भकालावच्छेदेनेत्यर्थः / ज्ञानयोगात-केवलादिबोधसम्पर्कात् / जगति-लोके, जातावेकवचनम्, जगत्स्वित्यर्थः / भुवनत्रयेष्विति यावत् / जाग्रत्-विलसत् , समुद्बुद्ध इति यावत् / जिनवरनवरश्मि:नवा नूतना रश्मयः किरणानि यस्य स नवरश्मिः सूर्यः, जिनवराणां जिनेश्वराणां मध्ये नवरश्मिः सूर्यो जिनवरनवरश्मिः / मारुदेवादिदेवः-मरुदेवाया अयं मारुदेवः स चासावादिदेवः प्रथमदेवो मारुदेवादिदेवः ऋषभस्वामीति यावत् / जयति-सर्वोत्कर्षेण विजयते / तदनु-तदनन्तरम्, तत्पश्चादित्यर्थः / दिनपकान्तिः-दिनं दिवसं पाति रमत्यात्मलाभदानेनेति दिनपः सूर्यास्तस्य कान्तिः प्रभेव कान्तिः प्रभा यस्य स तथा, सूर्य्यसमानतेजस्वीति यावत् / चक्री-पञ्चमचक्रवर्तीत्यर्थः / सः-प्रसिद्धः / शान्तिः शान्तिनाथः / अर्हन्-जिनेश्वरः / (जयति-सर्वोत्कर्षेण वर्ततेतराम्) शाश्वतश्री:-नित्यलक्ष्मीकः / विवस्वान्-सूर्य असमस्तं रूपकमिदमवसेयम् / वस्तुतस्तु-शाश्वतश्रीविवस्वानिति समस्तः पाठः साधीयान् , शाश्वता या श्रीलक्ष्मीः पद्मा वा तस्या विवस्वान् सूर्य: प्रकाशकत्वादित्येवमर्थोऽपि तत्पक्षीयो बोध्यः / जिनपति:-जिनाधिनाथः / पार्श्व:-पार्श्वनाथः / अपि-सम्भावनायाम् / (जयति-सर्वोत्कृष्टतया विजयते) // 1 // तदनु दनुजपूज्यस्तीर्थकृद्वीरनामा, निरुपममहिमान्यः सर्ववित्सार्वभौमः। तदनु गणधरालीपूर्वदिग्भानुमाली, विजयपदमपूर्व हीरपूर्व दधानः / / 2 / /

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388