Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 352
________________ -आचार्यविजयामृतसूरीश्वरवायां विद्वदिनोदिन्यां प्रशस्तिः [ 333 शीलनामा-झीलविजयाभिधानः / अभूत् इति शेषः / (तदीयः-तत्सम्बन्धी) सिद्धिसंसिद्धिवीरःसिद्धेः कार्यनिष्पत्तेः, अणिमाद्यायाः, तन्नामिकाया देव्या वा संसिद्धिः-सम्यक् प्राप्तिः, साधना वा सिद्धिसंसिद्धिस्तत्र वीर:-शूरस्तथा / कमलविनयधीर:-अत्यन्तधैय्यशालिकमलविजयाभिधान इत्यर्थः / तदनुज:-तत्पश्चादीक्षितः / धर्मलघुभ्रातेत्यर्थः / वाचकश्रीशरीर:-उपाध्यायपदविभूषितः / चारित्रशब्दात विजयाभिधानः-चारित्रशब्दोत्तरविजयपदविशिष्टाभिधानः, चारित्रविजयनामेत्यर्थः / इह-अस्मिन् समुदाये, लोके वा / रेजे-शुशुभे / धृतशीलधर्मा-अङ्गीकृतसच्चारित्राचारा / त्रयीत्रितयी, शीलविजय-कमलविजय-चारित्रविजयात्मिकेतियावत् / सगर्भा-सोदरा, आसीदिति शेषः / एषाम्-पूर्वकथिताभिधानानाम् / समयाम्बुराशौ-समय आचारः, सिद्धान्तो वा अम्बुनिधिः-समुद्र इवेति समयाम्बुनिधिस्तत्र तथा / “उपमेये व्याघ्राद्यैः साम्यानुत्तौ” 3 / 1 / 102 / / इत्यनेन समासः / पद्यास्वरूपा:-मार्गरूपाः / कृपाद्या:-कृपाविजयाः / विनेया:-शिष्याः / बभूवुरिति शेषः // 3-4 // तत्पादाम्बुजभृङ्गमेघविजयः प्राप्तस्फुरद्वाचक ख्यातिः श्रीविजयप्रभाख्यभगवत्सूरेस्तपागच्छपात् / नुन्नोऽयं निजमेरुपूर्वविजय-प्राज्ञादिशिष्यैरिमां, ___ चक्रे निर्मलनैषधीयवचनैः श्रीशान्तिचक्रिस्तुतिम् // 5 // अन्वयः–तपागच्छपात् , श्रीविजयप्रभाख्यभगवत्सूरेः, पाप्तस्फुरद्वाचकख्यातिः, तत्पादाम्बुज• भृङ्गमेघविजयः, अयम् , निजमेरुपूर्वविजयप्राज्ञादिशिष्यः, नुन्नः, (सन्) इमाम् , श्रीशान्तिनाथचक्रिस्तुतिम् , निर्मलनैषधीयवचनैः, चक्रे // 5 // वृत्तिः-तपागच्छपात्-तपागच्छाधिपतेः / श्रीविजयप्रभाख्यभगवत्सरे:-आचार्यवर्यश्रीविजयप्रभसूरिभगवत्सकाशात् / प्राप्तस्फुरद्वाचकख्याति:-अधिगतविलसदुपाध्यायपदवीप्रसिद्धिः / तत्पादाम्बुजभृङ्गमेघविजयः-कृपाविजयचरणारविन्दमधुकरायमाणमेघविजयनामा / अयम्-मल्लक्षक्षणोऽयं जनः / निजमेरुपूर्व विजयप्राज्ञादिशिष्यैः-स्वीयमेरुविजयप्रमुखविनेयैः / नुन्नः-प्रेरितः / सन्निति शेषः / इमाम्-निनद्धामिमाम् / श्रीशान्तिनाथचक्रिस्तुतिम्-पञ्चमचक्रवर्तिभगवच्छीशान्तिनाथजिनवरस्तवनात्मिकाम् कृतिमित्यर्थः / निर्मलनैषधीयवचनैः-विशुद्धनैषधीयचरितवचनसमस्यापूर्तिप्रकारैः / चक्रे-कृतवान् / / 5 / /

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388