Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 326 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे ___ अन्वयः-शौवपदस्य, पदवी, अवबुद्धा, दुर्णयवर्णितिः, निषिद्धा, एव, यदर्थम्, चेतसि, धृतः, असि, (तत् ) रूपम् , अदर्शि, स त्वम् , इह, कर्ता, असि // 18 // वृत्तिः-शैवपदस्य-शिवस्य मोक्षस्येदं शैवपदम , तस्य तथा / पदवी-पद्धतिः, मार्ग इति यावत् / अवबद्धा--ज्ञाता भवतेति शेषः / दुर्णयवर्णितिः-नयाभासघटना / निषिद्धानिवारिता / एव-अवधारणार्थकमव्ययम् / भवता गणधरेणेतिशेषः / यदर्थम्-यन्निमित्तमित्यर्थः / चेतसि-मनसि / अन्तःकरणे इति यावत् / धृतः--स्थापितः, तदवच्छेदेन निवासित इति यावत् / अमि-त्वम् अहमर्थकम स्मिसदृशं त्वमर्थमसीति अव्ययमत्र / रूपम् -स्वरूपम् / अदर्शि-दर्शितम् / तत्-ततः कारणात् / स त्वम्--भवल्लक्षणो जनः / इह-लोकेऽस्मिन् / कर्ता-ज्ञाता कर्तृत्वं ज्ञप्तृत्वम् , तद्वान , सर्वज्ञ इति यावत् / असि-भवसि, नान्य इति भावः // 58 / / देवनदेवगणः स्तुतिमेवं, तस्य चकार गणेशवरस्य / मानसतोऽपि च मा क्षणमात्र, गच्छ यथेच्छमथेत्यभिधाय // 59 // अन्वयः-अथ, देवनृदेवगणः, यथेच्छं, गच्छ, च, मानसतः, क्षणमात्रम् , अपि, मा, (गच्छ), इति अभिधाय, तस्य, गणेशवरस्य, एवम् , स्तुतिम् , चकार // 59 // . वृत्तिः-अथ-अनन्तरम् / देवनदेवगणः-देवा-अमराश्च, नृदेवा, नरदेवा भूपाला इति यावत् च देवनदेवास्तेषां गणः कदम्बकम् , देवनदेवगणः / यथेच्छम-निकामम् / स्वेच्छानुसारमिति यावत् / यद्वा-इच्छाभिलाषमनतिक्रम्य यथेच्छम् इत्यव्ययीभावसमासः / गच्छ-वज, विहरेति यावत् / च-पुनः / मानसतः-हृदयतः / क्षणमात्रम्-क्षणात्मकसूक्ष्मकालमभिव्याप्य / अपि-सम्भावनायाम् / मा-नहि / गच्छेति शेषः / इति--एवं प्रकारेण / अभिधाय-कथयित्वा / तस्य-प्रसिद्धस्य / गणेशवरस्य--गणाध्यक्षस्य / एवम्-पूर्वकथितप्रकारेण / स्तुतिम्-प्रशंसाम् , वर्णनमिति यावत् / चकार-कृतवान् // 59 / / इत्थम, विलपन्तममुञ्चत्, सोऽपि गणेशवरः प्रणमन्तम् / विश्वजनं प्रतिबोधितुकामो, ज्ञानधनो विजहार विहारम् // 60 // अन्वयः--ज्ञानधनः, विश्वजनम्, प्रतिबोधितुकामः, सा, गणेशवरः, इत्थम् , विलपन्तम् , प्रणमन्तम , अमुम् , अमुम्चत् , अपि, विहारम् , विजहार // 60 //

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388