Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 346
________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 327 वृत्तिा-ज्ञानधनः-ज्ञानमेव धनं यस्य स तथा / केवलज्ञानीति यावत् / विश्वजनम्सकललोकम् / प्रतिबोधितुकामः-प्रतिबोधियितुमभीप्सुः / यद्यपि केवलिनः सहजैवेताहक प्रवृत्तिस्तथापि कामत्वेन साऽत्रोत्प्रेझितेति / सः-पूर्व निर्दिष्टः / गणेशवरः-गणधरमुख्यः / इत्थम्-पूर्ववर्णितेन प्रकारेण / विलपन्तम्-परिदेवयन्तम् , गणधरविहारजन्यविप्रलम्भदुःखेनेति यावत् / प्रणमन्तम्-नमस्कुर्वन्तम् / अमुम्-देवनृदेवगणम् / अमुञ्चत्-अत्यजत् / अपि-समुच्चये / विहारम्-विहृतिम् , गमनमिति यावत् / विजहार-चकार / नृत्यन्ति नृत्यमितिवदत्राप्यनुसन्धेयमिति यावत् // 60 // आनन्दजाश्रुभिरनुस्रियमाणमार्गान, व्यक्तान् पदानि निदधद् बहुवर्णसधैः / चक्रे ह्यनेकपमुखः सं गणे गणेशो-ऽप्यङ्गाश्रितत्रिपदिकागतभूरिलक्ष्म्यः // 61 // __ अन्वयः-अनेकपमुखः, स, गणेशः, बहुवर्णसङ्घः, अङ्गाश्रितत्रिपदिकागतभूरिलक्ष्म्याः, पदानि, निदधत् , हि, आनन्दजाश्रुभिः, अनुत्रियमाणमानि , अपि, व्यक्तान् , चक्रे // 61 // वृत्तिः-अनेकपमुखः-अनेकानसंख्याताञ्जनान् प्राणिनो वा पाति रक्षति दयोपदेशादिति अनेकपम् तादृशं मुखं वदनं यस्य स तथा / सः-प्रसिद्धः / गणेशः-गणाधीशः। बहुवर्णसधैःबहवः अनेकाश्च ते वर्णा अक्षराणि द्विजादयो वा बहुवर्णास्तेषां सङ्घाः समुदयाः बहुवर्णसंघास्तैस्तथा / अङ्गाश्रितत्रिपदिकागतभूरिलक्ष्म्या:-अङ्गानि द्वादशाङ्गी तानि आश्रिता समबलम्बिता, अङ्गाश्रिता सा चासौ त्रिपदिका उत्पादव्ययध्रौव्यात्मिकरूपा अङ्गाश्रितात्रिपदिका तां गता प्राप्ता सश्राश्रिता वा भूरिलक्ष्मीः प्रचुरश्रीः अङ्गाश्रितत्रिपदिकागतभूरिलक्ष्मीस्तस्यास्तथा / पदानिआगमपदानि / निदधत्-संस्थापयन् / हि-निश्चयेन / आनन्दजाश्रभिः-प्रमोदजनितबाष्पैः / अनुत्रियमाणमार्गान्-अनुस्रियमाणः सेव्यमानो मार्गो जैनागमो यैस्तेऽनुस्रियमाणमार्गास्तास्तथा / अपि-सम्भावनायाम् / व्यक्तान्-पण्डितान् / चक्रे-कृतवान् // 60 // लोकाननेकवचनामृतलुप्तदुःख-प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान् / कुर्वन स सर्वविदनूक्तिरसात् तदोव्यां, रेजे सितद्युतिरिवाप्तगणाधिराजः // 61 // अन्वयः-प्राक्शोकनिर्गमिततेत्रपयःप्रवाहान , लोकान् , अनु , अनेकवचनामृतलुप्तदुःखान् , कुर्वन् , आप्तगणाधिराजा, सः, सर्ववित् , तदा , उक्तिरसात् , उम् i , सितद्युतिः, इव, रेजे // 61 / /

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388